________________
आवश्यकनियुक्तिदीपिका ॥
प्रतिक्रमगणाध्ययने योगसंग्रहे शिक्षायां स्थलभद्रोदाहरणम॥
॥१०८॥
पयति, इतः पेढाला परिवाड़ विद्यासिद्धो विद्यां दातुं नरं दिदृक्षुश्चेद ब्रह्मचारिण्याः सुतःस्यात्तदा तस्मै विद्या दद इति तस्या धुमिकाव्यामोहेन विद्यया शीलविपर्यासः कृतस्तत ऋतुकालत्वाद्गर्भ जाते ज्ञानिभिरुक्तं नैतस्याः कोऽपि दोष इति छन्नं स्थापिता सुतो जातः श्राद्धगृहे वर्धते । ततः समवसृतिं गतः साध्वीभिः सह कालसन्दीपनो विद्याभृत्प्रभुमपृच्छत्-कुतो मे भीः१ प्रभुराहाऽस्मात्सत्यकेरिति । स पित्रा हृत्वा विद्याः शिक्षितो महारोहिणी साधयत्ययं सप्तमो भवः। पञ्चसु विद्यया हतः, षष्ठे षण्मा- सशेषायुषा विद्या न स्वीकृता, इह साधयितुमारब्धा । अनाथमृतकचितां कृत्वाऽऽसन्ने आर्द्रचर्म विस्तार्य तदूर्ध्व काष्ठज्वलनावधि वामाङ्गुष्ठेन चलति, अत्राऽन्तरे कालसन्दीपनः काष्ठान्यक्षिपत् । ततः सप्तरात्रे सुर्युचेऽस्य मा विघ्नं कथास्ततः सिद्धाङ्गे प्रवेशं याचन्ती भाले दत्तेऽतिगता, बिले जाते तृतीयं नेत्रमकृत। तेन पिता हतो मन्माता राजसु घर्पितेति ततो रुद्राख्या । तद्भयाकालसन्दीपनो नश्यन् पुरत्रयं कृत्वाऽर्हदयोस्तस्थौ, रुद्रेण पुरेषु हतेषु सुर्यः आहवयं विद्याः सोऽहत्पार्श्वेऽस्ति ततस्तेन तत्र गत्वा क्षामितः । अन्य आहुर्लवणे महापाताले हतस्ततः स विद्याचक्रयभूत् । त्रिसन्ध्यं सर्वविहरदहतो नत्वा नाट्यं कृत्वा ततो रमते । तस्येन्द्रो महेश्वराख्यां ददौ, स द्विष्टो द्विजकन्यानां शतं शतमन्यस्त्रीश्च रमयति, तस्य नन्दीश्वरो नन्दी च मित्रे पुष्पर्क विमानं, सोऽन्यदोजयिन्यां प्रद्योतस्य शिवां मुक्त्वाऽन्यराज्ञीषु रमते, राड्दध्यौ मारणे क उपायः? उमा वेश्या सुरूपा तस्मिन्नागते धूपं दत्तेऽन्यदा सा मुकुलितं प्रबुद्धं च पुष्पं करे लात्वाऽस्थात् स प्रबुद्धं ललौ तयोक्तं मुकुलार्हस्त्वं नाऽस्य, यतोऽस्मासु न रमते। ततस्तस्यां रतस्त्वं कदाऽविद्यः स्याः? इत्युमापृष्टोऽवग मैथुनक्षणे । राज्ञा तज्ज्ञात्वा स तदोमासहितो घातितस्ततो नन्दीश्वरः खे शिलां कृत्वा तत्रैतः, राजा सार्द्रपटो नत्वा क्षामितवान् , सोऽवगीग्रूपेण महेश्वरस्याऽर्चने पुरे पुरेऽस्य स्थापने च मुश्चे, ततो
१०८॥
Jain Education inte
For Private & Personal use only
Hinww.jainelibrary.org