SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ क्षितिप्रतिप्रितं पुरं, जितशवराट, पुरवस्तुषु क्षीणेष्वन्यस्थानं वीक्ष्यमाणं चनकक्षेत्रं घनफलं दृष्ट्वा तत्र चनकपुरं चक्रे । तत्र वस्तक्षये क्वाऽप्येकं वृषमन्यवृषैरजेयं वीक्ष्य तत्र ऋषभपुरं कृतं, एवं कुशस्तम्ब महान्तं वीक्ष्य कुशाग्रपुरं कृतं । तत्र प्रसेनजिद्राजा, तत्राऽग्निदाहा घना भवन्ति, राजादेशोऽभूदग्न्युत्थानगृहेशः पुरान्निर्वास्यः । सूपकृत्प्रमादाद्रागृहेऽग्नौ लग्ने प्रतिज्ञावशाद्राह बहिनिर्गत्य क्रोशमात्रेऽस्थात् । तत्र राजगृहं जातमित्यादि । कुमारपरीक्षायां श्रेणिकेनाऽग्नितो भम्माऽऽनीता शेष रत्नेभादि। पायसस्थालमोटकभक्षणपरीक्षया राज्ञःशेषकुमारेभ्यः पुरादिदाने श्रेणिकायाऽदाने श्रेणिकोनिर्गत्य बेनातटं गत्वै(तः.ए)कस्य काश्यपगोत्रवणिजो लाभोऽभवणिजा च निशिस्वप्ने रत्नाकरो दृष्टोऽभूदिति । स नन्दा कन्यामुद्वाहित इत्यादि श्रेणिकवृत्तं । श्रेणिके मते तहःखार्तस्य कोणिकस्याऽमात्यैः 'पितृणां पिण्डो देय इत्यादि' लिखित्वा पत्राणि जीर्णानि कृत्वा दर्शितानि तत्प्रभति पिण्डादि प्रवत्त । ततोऽपि पितशयनादि दृष्टाऽधृति प्राप्नुवन् चम्पां स्थापितवान् । ततो कोणिकवृत्तं वाच्यं यावत्कोणिको वैशाल्यां खरैढलं वाहयामीति प्रतिज्ञातवान् । युद्धायातचेटकेन कोणिकयुद्धे प्रत्यहं सेनेशघाते दशभ्रातृषु हतेषु सौधर्मचमरेन्द्राराधनात कोणिकेन रथमशल(महाशिलाकण्टक)रणे प्रारब्धे आये अहि(आहवे) षण्णवतिर्द्वितीये चतुरशीतिर्लक्षा नरा मृतास्तेष्वेकः कतसर्वा राधनः सौधर्मसुरस्तन्मित्रं तत्सार्थकृतविधिविदेहे नरोऽभूत् । दशसहस्रा मात्स्याः पुत्राः शेषा नारकतिर्यक्षु जाताः। कोणिको वैशाल्या दुर्गे पातिते मात्रा चेटकस्त्वन्मातामहः श्राद्धश्चेत्यादिवाग्भिरुपालब्धश्चेटकं जगौ-किं कुर्वे ? सोऽवक्-यावत्पुष्करिण्या न निरैमि तावत्तिष्प, तेन च प्रपन्ने लोहमयीं जिनप्रतिमां गले बध्वाऽनशनपूर्व वाप्यां पतितो धरणेन्द्रेण स्वभवनं नीतो मृतोऽ ष्टमस्वर्गे सुरोऽभूत् । पुरीजनो महेश्वरेण नीलवति नीतः सुखी जातोत्र महेश्वरोत्पत्तिः-चेटकजा सुज्येष्ठा दीक्षितोपाश्रयान्तराता Jain Education in For Private & Personal Use Only SIww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy