SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका ॥१०७॥ येऽहि महागिरिभिक्षायै आयातस्तदपूर्व दृष्ट्वा द्रव्यादिभिरुपयुक्तोऽज्ञासीद्यथा ज्ञातोऽहमित्यलात्वा निवृत्तः सुहस्तिनं जगौ- प्रतिक्रम'अहो! अनेषणा कृता' तेनोक्तं कथं ? गुरुः कल्ये तवाऽभ्युत्थानादिति, द्वावपि वैदेश्यां पुरि गतौ । तत्र श्रीवीरस्य चन्दन- Nणाध्ययने मयीं सुरकृतां जीवत्प्रतिमां नत्वा महागिरिरेडकाक्षपुरं गतस्तस्योत्पत्तिरेवं-तत्प्राग् दशार्णपुरमासीत्तत्र श्राविका मिथ्यादृष्टे. योगसंग्रहे दत्ता, वैकालिकमावश्यकं कुर्वती प्रत्याख्याति, तद्भर्त्ता किं को निशि भुते? एवं हसत्यन्यदोचेऽहं प्रत्याख्यास्यामि साऽवग् | अनिश्रित| भनक्षि, स हसन् प्रत्याचख्यौ, जिनभक्तसुरी दध्यौ अहो ! अयं श्राविकां हसतीति, तत्रवासितस्वसृरूपेण लभनक लात्वाऽगात् तपसि सोऽश्नाद्भार्यावारितोऽवक्किं तवाऽऽलपालैर्ममेति । ततः सुर्या प्रहतो अक्ष्णि भुवि पतिते श्राविका तु मेऽयश इति कायोत्सर्गेऽस्थात। महागिरेनिशीथे देव्यागता तत्क्षणहतैडकाक्षी सजीवप्रदेशे तस्य लगिते प्रातर्लोकस्तं दृष्ट्वोचेऽहो ! एडकाक्षोऽयं, स च श्राद्धो जातस्ततो दाहरणम् ॥ लोकोक्त्या तदेडकाक्षपुरं जातं । अन्ये त्वाहुः स एव तत्रेशोऽभूत् । तत्र गजाग्रपदोऽद्रिः, तस्योत्पत्तिः-दशार्णभद्रो राद् , पञ्चशतानि प्रियाः, श्रीवीरागम इत्यादि यावद् गजगजाष्टदन्ता इत्यादि, पद्मेऽट पत्राणीत्यादि । दशार्णाद्रेस्तूचे देवानुभावादिन्द्रगजानपदौ लग्नौ प्रादुर्भूतौ च, तदा राजेन्द्रद्धि वीक्ष्य प्रात्राजीततो गजाग्रपदाख्याऽभूत्तत्र महागिरिभक्तं प्रत्याख्याय देवोऽभूत् । सुहस्तिन उज्जयिन्यामजितबिम्बनत्यै गता भद्राश्रेष्ठिनीयानशालायां स्थिताः, नलिनीगुल्माध्ययनं गुणयतो भद्रान्ववन्तीसुकुमालेन जाति स्मृत्वा सप्तभौमसौधादुत्तीर्य वन्दिता इत्यादि, यावत्तत्पुत्रेण चैत्यं कारितं महाकालाख्यं तदधुना जने प्रसिद्धं द्विजैरातं । महागिरेरनिश्रितं तपः ।। १२७८ ॥ अथ शिक्षा 'खिइ' खितिवणउसभकुसग्गं, रायगिहं चंपापाडलीपुत्तं । नंदे सगडाले थूल-भद्दसिरिए वररुची य॥१२७९॥al MO|१०७॥ Jain Education inte For Private & Personal use only La w.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy