SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ क्षेत्रापत्क्षेत्राभावे, कालापहुर्भिक्षादौ, भावापदि ' महु' महुराए जउण राया, जउणावंकेण दंडमणगारे।वहणं च कालकरणं, सकागमणं च पव्वजा॥१२७७॥ ___ मथुरायां यवनो राइ, यमुनया वक्रीकृतत्वाद् यमुनावक्रमुद्यानं । तत्र दण्डोऽनगारो राज्ञा दृष्टोऽसिना हतः। अन्य आहुः फलेनाऽऽहत अन्यैरश्मराशिः कृतः । इह कोपोदयं प्रत्यस्य भावापन्मृतः सिद्धो देवा आगुः पालकविमानेनेन्द्रश्च । राजा वज्रेण भापितश्चेत्प्रव्रजसि तदा मुश्चामीति दीक्षितो यावत पापं स्मरामि तावन्नाऽश्नामीति स्थविरपार्श्वेऽभ्यग्रहीत् । एकाहमपि नाऽश्नादेवं तस्य द्रव्यापत् ।। १२७७ ॥ अथाऽनिश्रितोपधानं, तत्र द्रव्यमुपधानमुच्छीर्षकं स्वापक्षणे तस्योपधायमानत्वाद्भावोपधानं तपः 'पाड०' पाडलिपुत्त महागिरि, अन्जसुहत्थी य सेट्टि वसुभूती ।वइदिस उज्जेणीए, जियपडिमा एलकच्छं च १२७८ ___ स्थूलभद्रस्य द्वौ शिष्यौ महागिरिसुहस्तिनौ, महागिरिः, सुहस्तिन उपाध्यायः, सुहस्तिनो गणं दचा व्युच्छिन्नो जिन-11 कल्प इत्यप्रतिबद्धताय गच्छ प्रतिवद्धो जिनकल्पपरिकर्म कुरुते । द्वावपि पाटलिपुत्रं गतौ, तत्र सुहस्तिनो धर्म श्रुत्वा वसुभूतिः श्रेष्ठी श्राद्धो जातः सुहस्तिनं वक्ति-'मम कुटुम्बप्रतिबोधाय गृहे गत्वोपदिशते 'ति, तैर्गत्वा धर्मो वक्तुमारब्धस्तावन्महागिरिरागात् ते उत्थिताः। श्रेष्ठयचे किं वोऽपि गुरुरस्ति? ततः सुहस्तिनो महागिरेगुणान् सामाचारी चोक्त्वा श्रेष्ठिकुटुम्बस्याऽणुव्रतानि दवाऽगुः। श्रेष्ठी स्वीयानाख्यच्चेदीक साधरायाति तदा भक्तान्युज्झितकरूपाणि कार्याण्येवं लाभः स्यादिति । द्विती Livw.jainelibrary.org For Private & Personal Use Only JainEducation intended
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy