SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विनयोपगोऽगर्वः स्यात् १५॥ १२७० ॥ धृतिः सन्तोषस्तत्प्रधाना मति तिमतिः १६, संवेगः १७, प्रणधिर्माया न कार्या १८, सुविधिः १९, संवरः२०, आत्मनो दोषोपसंहारः २१, सर्वकामविरक्तता २२ ॥१२७१॥ मलोत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं प्रत्याख्यानं २३-२४, विविध उत्सर्गो द्रव्यभावभेदभिन्नो व्युत्सर्गः २५, अप्रमादः, २६, 'लवालवे' त्ति कालोपक्षणं क्षणे क्षणे सामाचार्यनुष्ठेया २७, ध्यानमेव संवरयोगः कार्यः, २८, मारणान्तिकोपसर्गस्योदयेऽक्षोभता २९, | ॥१२७२ ॥ सङ्गानां प्रत्याख्यानपरिज्ञा ३०, प्रायश्चित्तकरण ३१, मरणान्ते मरणकाले वाऽऽराधना ३२ ॥ १२७३ ।। सर्वेप्वपि दृष्टान्तानाह-' उन्जे' उज्जेणि अट्टणे खलु, सीहगिरिसोपारए य पुहइवई। मच्छियमल्ले दूरल्ल-कूविए फलिहमल्लेय ॥१२७४॥ सर्वगाथानां क्रियादियोजना सुधिया स्वधिया कार्या, भावार्थस्तु कथातो ज्ञेयो विषमार्थस्तु वक्ष्यते-उज्जयिन्यां जितशत्रुराद, तस्याऽदृणो मल्लः सर्वराज्येष्वजेयः । इतः सोपारके सिंहगिरिपृथ्वीपतिस्तस्य ( स च मल्लानां यो जयति तस्मै) बहु स्वं दत्तेऽट्टणस्तत्रैत्य वर्षे वर्षे जयध्वज लाति, स राजा मेऽपभ्राजनेति प्रतिमल्लार्थी मासिकं वसापानात्सबलं ज्ञात्वा | मल्लं संस्थाप्याऽपुष्णात, तेनाऽदृणो जितोऽदृणोऽपि मात्सिकमल्लं जेतुं भृगुकच्छपार्श्वे दुरल्लकूपिकाग्रामे कर्षकमेकेन करेण | हलं कृषन्तमेकेन च 'फलिह 'त्ति झण्टान् त्रोटयन्तं दृष्ट्वा कूरघटमानैकवेलाहारमल्पं तस्य नीहारं च दृष्ट्वा तद्भार्याया निर्वाहार्हस्वदानात्तमादाय विरेचनादि दत्त्वा स पोष्य(पितः) शिक्षित्वा मात्सिकेन सहाऽयोधयत् अहर्द्वयं, समावेव जातावदृणः फलिहमल्लं जगौ-'वद यत्र दुष्यति' तेनोक्तं, ततो प्रक्षित्वा सन्जितः । राज्ञा मात्सिकस्य मार्दनिकाः प्रेषिताः, स गर्वादोषस्थानं Jain Education Intel For Private & Personal Use Only Levww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy