________________
प्रतिक्रमणाध्ययने द्वात्रिंशद्योगसंग्रहाः॥
आवश्यक- सिद्धस्य । ४२। 'बत्तीसाए जोगसंगेहिं ' योगो रत्नत्रयं तस्य संग्रहहेतुत्वात् संग्रहा योगसंग्रहा आलोचनादयो द्वात्रिंशत्तैनियुक्ति- र्योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमत्र नियुक्तिकृदाह-' आलो-अण्णा-धिई-पञ्च-संगा' दीपिका ॥d आलोयणा निरवलावे,आवईसुदढधम्मया।अणिस्सिओवहाणे य, सिक्खा णिप्पडिकम्मया॥१२६९॥
अण्णायया अलोहे य, तितिक्खा अजवे सुई । सम्मदिट्ठी समाहीय, आयारे विणओवए ॥१२७०॥ ॥१०५॥
धिई मई य संवेगे, पणिही सुविहि संवरे । अत्तदोसोवसंहारो, सव्वकामविरत्तिया ॥ १२७१ ॥ पञ्चक्खाणा विउस्सग्गे, अप्पमाए लवालवे । झाणसंवरजोगे य, उदए मारणंतिए ॥ १२७२ ॥ | संगाणं च परिणा, पायच्छित्तकरणे इय । आराहणा य मरणंते, बत्तीसं जोगसंगहा ॥ १२७३ ॥ ____ रत्नत्रयसंग्रहाय शिष्येण गुरोरग्रे पापानां शुद्धाऽऽलोचना कार्या १, गुरुरालोचनाश्रवणादनु स्वरत्नत्रयाराधनाय निरपलापः स्यात्परस्मै न वदेत् , एष हेतुः सर्वत्रापि ज्ञेयः, प्राकृते प्रथमान्त एकारान्तः स्यात् २, द्रव्याद्यापत्सु साधुना दृढधर्मता कार्या, ३, अनिश्रितमिहपरभवानपेक्षमुपधानतपः कुर्यात् ४, शिक्षा द्विधा-ग्रहणशिक्षाश्रुतपाठः, आसेवनशिक्षा सामाचारीशिक्षणं, ५, निःप्रतिकर्मता रोगादिषु प्रतिकाराकरण ६॥१२६९॥ तपस्यज्ञातता कार्या यथाऽन्यो न वेत्ति तथा तपः कुर्यादलो| भता स्पष्टा ७-८, तितिक्षा परीपहोपसर्गाणां सहनं ९, आर्जवं ऋजुता १०, शुचिनिर्दोषसंयमवत्त्वं ११, सम्यग्दृष्टित्वं १२, समाधिर्मनःस्वास्थ्यं स कार्यः १३, 'आयारे' इत्यादि उपगशब्द उभयत्र योज्यः, आचारोपगोऽवक्रो भवतीत्यर्थः, १४,
१.५॥
For Private & Personal Use Only
Jain Education
vww.iainelibrary.org