________________
प्रतिक्रमणाध्ययने
त्रिंशत्
मोहनीयस्थानानि॥
आवश्यक जे मंदसणेणं पडिवजह से गिलाणं पडियरइत्ति, आणाकरणसारं खु अरिहंताणं दंसणं, से तेणटेणं गोयमा! एवं वुच्चइ-जे नियुक्ति- गिलाणं पडियरइ से मंदसणेणं पडिवाइ, जे म पडिवजह से गिलाणं पडियरई' ६। साधुं ज्ञानादावुपस्थितं सज्जमाक्रम्य यो दीपिका॥
भ्रंशयति ७, नैयायिकस्य मुक्तिं नयनशीलस्य श्रीजिनोक्तमार्गस्य ज्ञानादिदषणप्रकारेण स्वमन्यं च विपरिणमयन्नपकारे
विनाशे वर्तते ८, जिनानामवर्ण निन्दा भाषते ९, मन्दबुद्धिराचार्योपाध्यायान् जात्यादिभिः खिंसति हीलति, तथैतेऽबहु॥१०४॥
श्रुता एषां पार्श्वे न मया किंचिद्भणितमिति वक्ति १०, तेषामाचार्यादीनां ज्ञानिनां ज्ञानधराणामाहारोपकरणादिना सम्यग् न प्रतितर्पत्युपकरोति ११, पुनः पुनरधिकरणं ज्योतिष्काद्युत्पादयते नृपयात्रादि कथयति, तीर्थभेदको ज्ञानादिविराधकः १२, जाननधार्मिकान् योगान पुनः पुनः प्रयुते १३, कामानिच्छामदनरूपान् वमित्वा त्यक्त्वा प्रव्रज्य पुनः प्रार्थयति, इहभविकान् मानुषानन्यभविकान् दिव्यान् १४, योऽबहुश्रुतोऽभीक्ष्णं पुनः पुनर्बहुश्रुतोऽहमिति भाषतेऽन्येन वा पृष्टः स त्वं बहुश्रुतः ? तत एवमिति वक्ति तूष्णीं वा तिष्ठेत् , साधव एव बहुश्रुता इति वक्ति १५, एवमतपस्व्यपि तपस्व्यहमिति वक्ति १६, जाततेजसाऽग्निना बहुजनं गृहादौ क्षिप्वाऽन्तधूमेन हन्ति १७, अकृत्यं प्राणातिपातत्वाद्यात्मना कृत्वैतेन कृतमिति भाषते १८, निकृतिरन्यथाकृतिरुपधिर्दोषछादनं, प्रणिधिर्मायावता संग्रहः, 'पलिउंचे' परं वश्चयति १९, सातियोगोऽशुभमनोव्यापारस्तेन युक्तः २०, सत्यं भाषमाणं नरं प्रति सभायां ब्रूते मृषां वदसि २१, अक्षीणद्वन्दुः स्थिरकलहः सदा २२, अध्वनि प्राणिनःप्रवेश्य
धनं हरति २३, उपायेन प्रीतिरूपेण विश्रभ्य विश्वास्य तस्यैव विश्वस्तस्य दारासु पत्न्यां लुभ्यति २४, अकुमारः परिणीतोTo sप्यभीक्ष्णं नित्यं कुमारोऽहमिति वदेत् २५, एवमब्रह्मचार्यपि २६, येनैश्वर्य नीतो वित्ते तस्यैव लुभ्यति २७, तस्य श्रेष्ठयादेः
al॥१०४॥
Jan Education
For Private & Personal Use Only
W
ww.jainelibrary.org