SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte भाइबहुस्सु । तहा य अतवस्सी उ, जो तवस्सितिऽहं वए ॥ ८ ॥ जायतेएण बहुजणं, अंतोधूमेण हिंसइ । अचिमणा कार्ड, कयमेएण भासइ ॥ ९ ॥ नियडुवहिपणिहीए, पलिउंचे साइजोगजुत्ते य । बेई सव्वं मुसं, वयसि अक्खीणझंझए सया ॥ १० ॥ अद्धाणमि पवेसित्ता, जो धणं हरइ पाणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव लुब्भई ॥ १० ॥ अभिक्खमकुमारेहिं, कुमारेऽहंति भासइ । एवं अबंभयारीवि, बंभयारित्तिऽहं वए || ११ | जेणेविस्तरियं णीय, वित्ते तस्सेव लुब्भई । तप्पभावुट्ठिए वावि, अंतराय करेइ से ॥ १३ ॥ सेणावई पसत्थारं, भत्तारं वावि हिंसई । रट्ठस्स वावि निगमस्स, नायगं सेट्ठिमेव वा ॥ १४ ॥ अपा पस्सामि, अहं देवेति वा वए । अवण्णेणं च देवाणं, महामोहं पकुव्वइ ॥ १५ ॥ वारिमध्ये तीत्रेण मनसाऽवगाह्याऽवलोड्य त्रसान् प्राणान् त्रसजीवान् विहिनस्ति ख्यादीन् वा चिहिनस्ति स तस्य महामोहमुत्पादयन् संक्लिष्टपरिणामेन भवशतदुःखापनेयं महामोहं कर्म बघ्नाति, एवं सर्वत्र क्रिया योज्या १, तथा हस्तेन मुखं पिधायाऽन्तर्नादं हृदये सदुःखनादं गले कृतरवमारदन्तं पश्वादिकं हिनस्ति २, शीर्षावेष्टनेनेति - आर्द्रचर्मणा शिरोवेष्टयित्वा संक्लेशेन तीव्राशुभ परिणामेन मारयति ३, यः शीर्षे मुद्गरादिनाऽऽहत्य दुर्मारेण हन्ति ४, बहुजनस्य नेतारं प्रभुं हन्ति तथा संसारे दुःखसागरे आधारदानेन प्राणिनां द्वीपसमानमन्नादिदानेन त्राणकारिणं गृहिणं हन्ति ५, साधारणे सर्वसामान्ये ग्लाने, प्रभुः समर्थः, स्वयं कर्तुं परेण वा कारयितुं परं घोरपरिणाम औषधादि न कारयति न च याचते 'सबसामन्त्रो य गिलाणो भवइ', तथाजिनोपदेशादुक्तं च- ' किं भंते ! जे गिलाणं पडियरह से धन्ने उदाहु जे तुमं दंसणेणं पडिवजइ ? गोमा ! जे गिलाणं पडियरह, से केणद्वेणं भंते ! एवं बुच्चह ?, गोयमा ! जे गिलाणं पडियरह से मं दंसणेणं पडिवञ्जइ, For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy