________________
आवश्यक नियुक्ति
दीपिका॥
| त्रिंशत्
अा
.
॥१०॥
सुत्तं वित्ती तह वत्तियं च, पावसुय अउणतीसविहं । गंधवनवत्युं, आउं धणुवेयसंजुक्तं ॥ २ ॥
प्रतिक्रमअष्ट निमित्तांगानि निमित्तशास्त्राणि, दिव्यं व्यन्तरकृताट्टहासादि स्वप्नाश्च १, उत्पातमकालगर्जादि २, अन्तरिक्षं गन्धर्व-INणाध्ययने पुरदिग्दाहादि ज्योतिश्चक्रविषयं च ३, भौम भूकम्पशकुनादि ४, आङ्गं शिरःस्फुरणादि ५, स्वरः षड्जऋषभादि ६ लक्षणं सामुद्रिकं ७ व्यञ्जनं मषतिलकादि ८, एकैकं दिव्यादिशास्त्रं पुनस्त्रिविधं-सूत्र १ वृत्ति २ ार्तिकं ३ च । तत्र सप्तानां | मोहनीयसूत्रं सहस्रमेकं, वृत्तिलक्षं, वार्तिक कोटिः, आङ्गं तु सूत्रं लक्षं, वृत्तिः कोटिर्वार्त्तिकमपरिमितमेवमष्टभेदास्त्रिगुणिताश्चतुर्विंशतिः स्थानानि॥ शास्त्राणि २४, तथा गान्धर्व २५ नाट्यं २६ वास्तुविद्या २७ आयुर्वेदो वैद्यकं २८ धनुर्वेदः शस्त्रविद्या २९ । एतैः शास्त्रैः साधुना ज्ञातैरपि सिद्धान्तविधिं विना प्रयोज्यमानैर्दोषः, तथा चूर्णौ निमित्तचतुर्विशतिशास्त्रेभ्योऽनु गणितं १ ज्योतिष्क २ व्याकरणं ३ शब्दशास्त्रं ४ धनर्वेदश्चे ५ति ४०। 'तीसाए मोहणियठाणेहिं ' मोहनीयहेतुस्थानानि मोहनीयस्थानानि यदाचीर्णैर्महामोहनीयं बध्यते तानि, यथा 'वारि' इत्यादि
वारिमझेवगाहित्ता, तसे पाणे विहिंसई । छाएउ मुहं हत्थेणं, अंतोनायं गलेरवं ॥१॥ सीसावेढेण वेढित्ता, संकिलेसेण मारए। सीसंमि जे य आहेतुं, दुहमारेण हिंसइ ॥ २॥ बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किच्चं न कुबइ ॥ ३ ॥ साहू अकम्म धम्माउ, जे भंसेइ उवट्ठिए । णेयाउयस्स मग्गस्स, अवगारंमि वट्टइ ॥ ४ ॥ जिणाणं णतणाणीणं, अवण्णं जो उ भासइ । आयरियउवज्झाए, खिसई मंदबुद्धीए ॥५॥ तेसिमेव य णाणीणं । संमं नो पडितप्पइ, पुणो पुणो अहिगरणं, उप्पाए तित्थ| भेयए ॥ ६ ॥ जाणं आहमिए जोए, पउंजइ पुणो पुणो । कामे वर्मित्ता पत्थेइ, इहऽन्नभविए इय ॥ ७॥ भिक्खूण बहुसुएऽहंति जो १.३॥
Jain Education Intel
For Private & Personal use only
alww.jainelibrary.org