________________
| वन्दना
ध्ययने अवन्धस्वरूपम्।
आवश्यक
राजपिण्डः 'मुदितादिगुणो राया अट्ठविहो तस्स होइ पिंडो ३ त्ति । पुरिमेयराणमेसो वाघायाईहिं पडिकुट्ठो' ॥१॥
धामुदितादिगुण आदितो मुर्दाभिषिक्तश्च यतः 'मुईओ मुद्धभिसिलो मुईओ जो होइ जोणिसुद्धो य । अभिसित्तो ईयरेहिं संयं दीपिका ॥ च भरहो जहा राया' । तत्र मुदितो मूर्दाभिषिक्तश्चात्र चतुर्भङ्गी । तत्राद्यो दोषाभावेऽपि वयः अन्येषु तु दोषसम्भव एव ।
'असणाइया चउरो वत्थं पायं च कंबलं चेव । पाउंछणगं च तहा अट्टविहो रायपिंडो य' । पूर्वपश्चिमाहन्मुनीनामेष व्याघातादिभिर्दोषैनिषिद्धः, तथाहि 'ईसरपभिईहि तहिं वाघाओ खद्धलोहुदाराणं । दसणसंगो गरिहा ईयरेसि न अप्पमायाओ'।१। ईश्वरयुवराजादिभिः प्रविशद्भिनिर्गच्छद्भिश्च तत्र साधोाघातः स्खलना स्यात् । अमङ्गलधिया हननं वा । संमत्किायपात्राणां भङ्गो वा स्यात् । तथा 'खद्ध 'त्ति प्रचुरेऽन्नादौ लभ्यमाने लोभः स्यात् । तथा उदाराणां उदारदेहानां हस्त्यश्वस्त्रीनराणां दर्शनसङ्गोऽभिष्वङ्गः स्यात् । तथाऽहो! राजप्रतिग्रहमप्यते न त्यजन्तीति गर्दा स्यात् , इतरेषां मध्यमार्हत्साधूनां नैते दोषाः स्युः, कुतः ? अप्रमादात् , उक्तो राजपिण्डः । अथ 'णिययं चे 'त्यादि नित्यं तवैतद्दा| स्यामि इति निमत्रणा, नित्यं तावन्मानं गृह्णतो नित्यपिण्डः । अग्रपिण्डः अग्रपिण्डं नवोत्तीर्णान्नस्थाल्या अव्यापारिताया: | शिखा तथा तामन्यभाजने कृत्वा साधोः पिण्डदानमप्यग्रपिण्डो मण्डीप्राभृतिकाख्यः । अमृन् पिण्डान् निष्कारणे भुञ्जानो देशपार्श्वस्थः प्रायः, यतः शीतलरूक्षाधुचितं तेन सुखायाव्यापारितोष्णान्नाऽऽदाने ग्लानादिहेतुं विना दोषः दादि संसृष्टं च स्यात् । परं अर्द्धभुक्ते गृह्णतः पुरपश्चात्कर्मोष्णादिदोषाभावः, संविभागवते गृहिणात्ते तु साधुना गाढं यतना चिन्त्या उष्णे जन्तुयतना च चिन्त्या, कारणे यतनया भुञ्जानोऽपि शुद्धः ।
P
॥४॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org