SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ कजसु । सज्झायकरणआउट्टिपा करे उग्गमेगयरं' । गच्छस्य बाहुल्यात्प्रथमालिकादिकार्येषु स्वाध्यायकरणेनावर्तिता इत्यावर्जिता गृहस्था उद्गमाघेकतरं दोषं कुर्युः३। तथाऽविमुक्तिः सलोभता, तथाऽलाघवता शरीरोपधिस्थूलत्वं परिचिततया प्रचूराहारोपधिलाभात् ४-५। तथा दुर्लभा शय्या स्यात् । येन किल शय्या देया तेनाहाराद्यपि देयमिति गृहिणां भयोत्पादनात् ६। तथा व्यवच्छेदो विनाशो दाने शय्यायाः शय्यातरेण क्रियते । एते शय्यातरपिण्डग्रहणे दोषाः ७। कस्मिन् कारणे स कल्प्यः? उच्यते 'दविहे गेलनमी निमंतणे दवदुल्लमे असिवे । ओमोयरियपओसे भए य गहणं अणुनायं'। आगाढानागाढरूपे द्विविधे ग्लानत्वे, निमन्त्रणे श्राद्धस्य गाढाग्रहे, दुर्लभे क्षीरादिद्रव्ये शिवे मरका(कया)दौ, अवमौदर्ये दुर्भिक्षे, प्रद्वेषे राज्ञा सर्वत्र भैक्ष्ये निषिद्धे ८। यतनाद्वारं यथा-'तिक्खुत्तो सक्स्वित्ते चउद्दिसिं मग्गिऊण गीयत्थो । दवंमि दुल्लभंमी सिजायरसंतिए गहणं'। गीतार्थः स्वक्षेत्रे विकृत्वस्त्रीन् वारांश्चतुर्दिक्षु मार्गयित्वा दुर्लभे द्रव्ये शय्यातरसत्के गृहे ग्रहणं कुर्यात् ९ । एकानेकद्वारं यथायत्रानेकपितृपुत्रादयः शय्यातराः स्युस्तत्र यावन्तः स्वामिनस्तत्सन्दिष्टा वा ते सर्वेऽप्यनुज्ञाप्याः । यो वा तन्मध्येऽनतिक्रमणीयवाक्यः स्यात्तस्यैव पिण्डो वयः, तथा स्वस्थाने वसन् शय्यातर स्याद्देशान्तरगतस्तु न, किन्तु भद्रकान्तदोषात्याज्यः, यतो भद्रको विदेशे मदीयं लान्तीत्यशुद्वमपि दद्यात् । प्रान्तस्तु मम स्वगृहस्थस्य न लान्त्यत्र तु लान्तीति मायाविन इति ध्यात्वा वसतिव्यवच्छेदादि कुर्यादित्यावश्यकबृहद्वृत्तिटिप्पनिकाशयः । बृहत्कल्पभाष्ये तु 'मुत्तूण गेहं च सपुत्तदारो वणिजमाई जइ कारणेहिं । सयं च अण्णं च वणिजदेसं सिज्जायरो तत्थ स एव होइ।१। स्वकं अन्यं वा देशं व्रजति । तत्रापि दरदेशादौ गतः स एव शय्यातरो भवति । उक्तः शय्यातरः पिण्डः, अथाभ्याहृताद्याः-स्वान्यग्रामादेः साधुकृते आनीतोऽभ्याहृतः । अथ For Private & Personal Use Only Jain Education inte Twww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy