SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१०१॥ Jain Education Inte ७ सप्त, क्रमात्पद्मग्रहणदृष्टान्तः १ त्रयोदशक्रियास्थानं २ आहारव्याख्या ३ महाव्रतादिप्रत्याख्यानोक्तिः ४ अनाचारनिषेधः ५ आर्द्रकुमारसम्बन्धः ६ नालन्दाग्रामस्थेन्द्रभूतिपार्श्वगपेढालपुत्र श्रावकविध्यादिपृच्छा ७ अर्था ज्ञेयाः । तथा षोडश समयवैतालीयादीन्याद्यानि पूर्वोक्तानीति त्रयोविंशत्यध्ययनानि ३४ । ' चउवीसाए देवेहिं ' इति पाठे ' , भवण भवणवण जोइवेमाणिया य, दस अट्ठपंचगविहा । इइ चउवीसं देवा, केइ पुण बेंति अरिहंता ॥ १ ॥ भवनव्यन्तरज्योतिर्वैमानिकाः क्रमादशाष्टपञ्चैकविधाः, वैमानिका वैमानिकत्वेनाऽभिन्नत्वादेकविधा उक्तास्तैर्निन्दितैर्योऽतिचारः । ' केइ पुण बेंति अरिहंता' केचित्पुनः 'चउवीसाए अरिहंतेहिं ' इति पाठं ब्रुवते तत्राऽर्हद्भिरनादृतैरन्यथाप्ररूपितैरतिचारः ३५ । ' पंचवीसाए भावणाहिं पञ्चानां व्रतानां पञ्च पञ्च भावनाः स्युरिति पञ्चविंशतिस्तत्राऽऽद्यव्रत भावना यथा 'इरि' इरियासमिए सया जए, उवेह भुंजेज्ज व पाणभोयणं । आयाणनिक्खेवदुगुंछ, संजए, समाहिए संजमए मणोवई ॥ १ ॥ अह रससचे अणुवीइ भासए, जे कोहलोहभयमेव वज्जए । स दीहरायं समुपेहिया, सिया मुणी हु मोसं परिवज्जए सया || २ || सयमेव उ उग्गहजायणे, घडे मइमं निसम्म सइ भिक्खू उग्गहं । अणुण्णविय भुंजिज्ज, पाणभोयणं, जाइत्ता साहम्मियाण उग्गहं ॥ ३ ॥ आहारगुते अविभूयिप्पा, इत्थि निज्झाइ न संथवेज्जा । बुद्धो मुणी खुडकहूं न कुज्जा, धम्माणुपेही संघए बंभरं ॥ ४ ॥ जे सद्दरूवंरसगंधमागए, फासे य संपप्प मणुण्णपावए, गिहीपदोसं न करेज्ज पंडिए स होइ दंते विरए अकिंचणे ॥ ५ ॥ ईर्यासमितः सदा यतेत १, उपेक्ष्य निरीक्ष्य पानभोजने भुञ्जीत, वा एवकारार्थे २, अविधिनाऽऽदाननिक्षेपौ जुगुप्सत इत्यादाननिक्षेपजुगुप्सकविधिनाऽऽदाननिक्षेपकारीत्यर्थस्तृतीया ३, समाहितः सन्मनः संयमयति ४, एवं समाहितो वाचं For Private & Personal Use Only प्रतिक्रमणाध्ययने पञ्च विंशति भावनाः ॥ ॥१०१॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy