SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥१००|| मलः, १८, सत्कारः १९, प्रज्ञा २०, अज्ञानं २१, सम्यक्त्वं २२, परीषहाः । तत्रोदरांत्रदाहिनी क्षुद्वेदनामुदितामागम प्रतिक्रमविधिना शमयतोऽनेषणीयं च परिहरतः क्षुत्परीपहजयः स्यात १ । एवं पिपासा तृष्णा तत्परीषहोऽपि २, शीतेऽत्यर्थमपि पतति णाध्ययने जीर्णवस्वपरित्राणवर्जितो नाऽकल्प्यवस्त्राण्यादत्ते परिभुते वाऽग्निसेवां न ध्यायतीति शीतपरीषहजयः ३, उष्णतप्तो न जलाव- द्वाविंशतिगाहनछायास्नानव्यजनवातादि वाञ्छति, न चाऽऽतपत्राद्युष्णत्राणायाऽऽदत्त उष्णं सम्यक सहेतेत्युष्णपरीपहजयः ४, दंशा IN परीषहाः॥ इति दंशमशकयूकामत्कुणादिभिर्दश्यमानोऽपि न तत्स्थानं मुश्चेत्तदपनयनाथ न यतेत, न च व्यजनादिना निवारयेदिति दंशपरीपहजयः ५, अमहाधनमूल्यखण्डितजीर्णवासांसि धारयेन च दैन्यं कुर्यादित्यचेलकपरीषहजयः ६, विहरतस्तिष्ठतो | वातावुत्पन्नायां सम्यग्धर्मारामरमणेनाऽरतिपरीषहजयः ७, स्त्रीणामङ्गोपाङ्गहसितादिन ध्यायेन च तासु चक्षुर्निवेशयेत् कामधियेति स्त्रीपरीषहजयः ८ वर्जितालस्यो ग्रामादिकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं विहरेदिति चर्यापरीपहजयः ९, नैषेधिकी स्वाध्यायभूस्तत्र श्मशानवृक्षमूलादिषपविष्टस्य पश्चाद्भाविन इष्टानिष्टोपसर्गान् सम्यक सहतो निषद्यापरीषहजयः १०, शय्या वसतिस्तत्र रुयादिरहितवसतिं भव्यामशुभां वा तथा शय्यां संस्तारकं मृदं खरं वोच्चावचां भूमि वा पांशूत्करं शिशिरं बहुधर्मकं वा प्राप्य न रज्येत नोद्विजेच्चेति शय्यापरीषहजयः ११, आक्रोशं दुर्वाक्यं श्रुत्वा सत्येतरालोचनया शान्तिराक्रोशपरीषहजयः १२, पार्ष्यादिप्रहारे देहावयवस्य विध्वंसिताऽचिन्तया कृतकर्मफलचिन्तया च सहने वधपरीषहजयः १३, प्रागल्भ्यभाजा साधुना कार्ये जाते स्वधर्मकायपालनाय परेभ्यो याचने याच्यापरीषहजयः १४, याचितालामेऽपि प्रसन्नचेतसैवाऽविकृतवक्त्रेण वा भवनमलाभपरीषहजयः १५ रोगे सत्यपि गच्छनिर्गताश्चिकित्सां न कारयेयुर्ग |॥१०॥ Jain Education Inter For Private & Personal Use Only Clwjanelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy