________________
निसिभत्तकम्मनिवपिंड, कीयमाई अभिक्खसंवरिए । कंदाई मुंजते उदउल्लहत्थाइ गहणं च ॥२॥
सञ्चित्तसिलाकोले, परविणिवाई ससिणिद्ध ससरक्खो। छम्मासंतो गणसंकमं च, करकममिइ सबले ॥ ३ ॥ वर्षान्तर्दश मासस्य मध्ये त्रीनुदकलेपान् तथा वर्षान्तर्दश मासान्तस्त्रीणि च मायास्थानानि कुर्वन् , एवं ४ शबलाः, वध ५ अलीक ६ अदत्त ७ मैथुनान् ८, निशाभक्त ९ आधाकर्म १० नृपपिण्ड ११ क्रीतादीन् कीतप्रामित्याभ्याहृताच्छेद्यदोषानत्ति अदन १२-१३ संवरिए' संवृत्य प्रत्याख्यायाऽदन १४, सचित्तकन्दादिकं कन्दपुष्पफलबीजादि भुञ्जानस्तत्संघट्टितवस्तु भुञ्जानोऽपि १५, सचित्तोदकाहस्तादिना ग्रहणं कुर्वन् १६, सचित्तशिलायां १७, कोलयुक्तकाष्ठे १८, अचिरायामचिरकालं खातायां सचित्तायामित्यर्थः अवन्यां पृथव्यां स्थानं कायोत्सर्ग निसीदनमुपवेशं त्वग्वर्त्तनं स्वापं कुर्वन् १९ । षण्मासान्तगणसंक्रम कुर्वन् २०, करकर्म कुर्वन्निति करकर्माणि कुर्वन्तः साधवः शबलचारित्राः स्युः । शबलत्वहेतुत्वेन तद्धेतवो दकलेपाद्या उपचारादाच्छबला उच्यन्ते ३२ । 'बावीसाए परिसहेहिं ' द्वाविंशत्या परीषहैरसोर्योऽतिचारस्तत्र 'खुहा' 'अला'
खुहा पिवासासी उण्हं, दसाचेलारइथिओ । चरियानिसीहिया सेज्जा अकोस वह जायणा ॥ १ ॥
अलाभरोगतणफासामलसकारपरीसहा । पण्णा अण्णाणसंमत्तं इइ बावीस परीसहा ॥ २ ॥ सम्यग्दर्शनादिमार्गाच्यावनार्थ ज्ञानावरणीयादिकमनिर्जराथे च परि समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालमावापेक्षाः सह्यन्त इति परीषहास्ते च क्षुधा १, पिपासा २, शीतं ३, उष्णं ४, दंशाः ५, अचेलता ६, अरतिः ७, स्त्रियः ८, चर्या ९, नैषेधिकी १०, शय्या ११, आक्रोशः १२, वधः १३, याच्या १४, अलाभः १५, रोगः १६, तृणस्पर्शः १७,
Jain Education
For Private & Personal Use Only
A
ww.jainelibrary.org