________________
Jain Education In
दावहवे उदगणाए, मंडुके तेयली इय । नंदिफले अवरकंका, ओयने सुंसु पुंडरिया ॥ २ ॥
उत्क्षिप्तज्ञातं १ संघार्ट २ अण्डं ३ कूर्म च ४ शैलकं ५ च तुम्बं ६ रोहिणीनामकं ७ मल्लीनामकं ८ माकन्दीनामकं ९ चन्द्रमोनामकं १० ' दावद्दव' इति समुद्रतटवृक्षस्तनामकं ११ उदकज्ञातं १२ मण्डूकं १३ तैतलीयं १४ नन्दीफलं १५ अपरकङ्कानामकं १६ आकीर्ण १७ सुंसुमाख्यं १८ पुण्डरीकं १९, एतान्येकोनविंशत्यध्ययनानि, तत्र क्रमान्मेघकुमारप्राग्भवहस्तिस्वपदोत्क्षेपादिकथन १ धनावह श्रेष्ठिविजय चौरैकत्रबन्धनरूपं संघाट २ मयूर्यण्डक ३ कूर्मदृष्टान्त ४ शैलकसूरिकथा ५ तुम्बदृष्टान्त ६ रोहिणीदृष्टान्त ७ मल्लिचरित ८ माकन्दीवणिग्जिनरक्षितजिन पालितदृष्टान्त ९ चन्द्रदृष्टान्त १० अब्धितटद्रुमदृष्टान्त ११ उदकदृष्टान्त १२ दर्दुरासम्बध १३ तैतलिसुतकथा १४ नन्दीफलाख्यविषवृक्षदृष्टान्त १५ कृष्णा परकङ्कागति १६ अश्वबन्धार्थपञ्चविषयदृष्टान्त १७ सुसुमाकन्यावधादि १८ पुण्डरीककण्डरीकदृष्टान्ता १९ ध्यनेष्वर्था ज्ञेयास्ते च श्रीवीरोक्ता अन्तरङ्गे प्रायः सर्वे योजिताः सन्ति ३० । ' वीसाए असमाहिठाणेहिं ' ' दव ' ' संज' स '
दवदवचारsपमज्जिय, दुपमज्जियऽइरित्तसिज्ज आसणिए । राइणियपरिभासिय, थेरब्भूओवघाई य ॥ १ ॥ संजणकोण पट्टिसिएऽभिक्खऽभिक्खमोहारी । अहिकरणकरोईरण, अकालसज्झायकारी या ॥ २ ॥ स सरक्खपाणिपाए, सहकरो कलह झंझकारी य । सूरप्पमाणभोती, वीसइमे एसणासमिए ॥ ३ ॥ द्रुतद्रुतचारी शीघ्रं निरपेक्षो गच्छन् पतनादिना स्वमन्यजीवांश्चाऽसमाधौ योजयति परभवे चाऽधोगतिं गतोऽसमाधिं लभत, एवं ' दवदवभाषी, दवदवभोई, दवदवपडिलेहे ' इत्यादि, एवमग्रेऽपि ज्ञेयं १, अप्रमृज्य स्थानादि कुर्वन् वृश्चिकादिना
For Private & Personal Use Only
www.jainelibrary.org