SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ 1186 11 Jain Education Inte दश्यते दुर्गतिं च यायात् २, एवं दुःप्रमृज्यादि कुर्वतः ३, अतिरिक्तशय्यासनः शय्यासनाभिग्रहरहितः ४, रात्निकानां पर्यायवृद्धानां परिभाषी दुष्टभाषकः ५, स्थविरोपघाती स्थविरान् गुरून् ज्ञानाद्यतिरेकेणोपहन्ति दूनयतीत्यर्थः ६, भूतोपघात्ये केन्द्रियविराधकः ७, संज्वलनः पदे पदे रुप्यन् ८, क्रोधनोऽत्यन्तं क्रुध्यात् ९, पृष्ठिमांसाशी पृष्ठमांसभक्षकः पृष्ठौ परदोषवक्ता १०, अभीक्ष्णमभीक्ष्णमवधारी अवधारिणी भाषावानिदमित्थमेवेति वदन् ११, अधिकरण करो दुर्वचनभाषको यथा 'त्वं चौर' इत्यादि वक्ति, अधिकरण हेतु यन्त्रादिप्रवर्त्तको वा १२, उदीरणो निवृत्तस्य कलहस्य प्रवर्त्तकः १३, अकालस्वाध्यायकारी १४, सरजस्कपाणिपादः सचित्तरजोयुक्तपादौ स्थण्डिलादस्थण्डिलं संक्रामन्न प्रमार्ष्टि, सचित्तरजोयुक्तपाणिर्भिक्षां लाति १५, शब्दकरो निशीथे गाढशब्दकरः १६, कलहकरः कलहहेतुवाक्यवक्ता १७, द्वन्द्वकारी गच्छस्य विभेदहेतुवाक्यवक्ता १८ । सूर्यप्रमाणभोजी सर्वदिनं भुङ्क्ते स्वाध्यायादि च न कुरुते १९, विंशतितम एषणाऽसमितः २० । एतेऽसमाधिस्थानवन्तः साधव एव उक्ताः, एषां करणीयानीहपरभवासमाधिहेतुत्वेनाऽसमाधिस्थानानि ज्ञेयानि २०, यथा द्रुतद्रुतचारी १ अप्रमार्जितस्थानादि २ दुःप्रमार्जितस्थानादि ३ इत्यादि । ३१ । एगवीसाए सबहिं, बावीसाए परीसहेहिं, तेवीसाए सूयगडज्झयणेहिं, चउवीसाए देवेहिं, पंचare भावणाहिं छाए दसाकप्पववहाराणं उद्देसणकालेहिं, सत्तावीसविहे अणगारगुणेहिं, अट्ठावीस इवि आयारप्पकप्पे, एगूणतीसाए पावसुयपसंगेहिं, तीसाए मोहणियठाणेहिं, एगतीसाए For Private & Personal Use Only प्रतिक्रम णाध्ययने एकविं शति शबलाः ॥ | 1186 11 www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy