SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ किं एयं तु उवेक्खसि' अव्यापारेऽर्थ उपेक्षा यथैतद्विनश्यत् किमुपेक्ष्यसेऽत्र व्यापारं न कुरुष इत्यर्थः । 'दुविहाए एत्थ अहिगारो' अत्रोपेक्षासंयमे द्विविधयाऽप्युपेक्षयाऽधिकारः । 'वावारोवेक्ख तहिं संभोइय सीयमाण चोएइ । चोएइ इयरंपि य पावणीयम्मि कजंमि' । १८ । तत्र व्यापारोपेक्षा यथा संभोइय सीयमाण चोएइ' साम्भोगिक समानसामाचारीक साधुं संयमे सीदन्तं नोदयति प्रेरयति न त्वसांभोगिकं भिन्नसामाचारीकं । 'चोएइ इयरंपि य पावयणीयम्मि कजंमि' इतरमसाम्भोगिकमपि प्रावचनीये कार्य संघका नोदयति । 'अब्बावार उवेक्खा, नवि चोएइ गिहत्थं सीयंतं । कम्मेसु बहुविहेसु य संजम एसो उवेक्खाओ'।१९। अव्यापारोपेक्षा त्वेवं न वि चोएइ गिहत्थं सीयंत कम्मेसु बहुविहेसु य' गृहस्थं बहुविधेष्वपि सावद्यकर्मसु सीदन्तं न नोदयति । 'संजमए सो उवेक्खाओ ५ एष द्विधोपेक्षासंयमः । 'पायाई सागरिए, अपमज्जित्तावि संजमो होइ' । सागारिकेऽपरिणतधर्मे जने पश्यति पादादि क्रमादि स्थण्डिलादस्थण्डिलसंक्रमणे सचित्ताचित्तमिश्ररजोऽपनयनार्थ रजोहरणेनाप्रमााऽपि संयमो भवति । ' ते चेव पमञ्जते, असागारिए संजमो होइ ।२०। तौ चैव पादावेव प्रमार्जतोऽसागारिके सागारिकरहितस्थाने संयमः स्यादेष प्रमार्जनासंयमः। 'पाणेहिं संसत्तं, भत्तं पाणमहवावि अविसुद्धं । उवगरणभत्तमाई, जंवा अइरित्त हुजाहि'।२१। प्राणैस्त्रसै वैः संसक्तं भक्तं पानमधिकाराचलितं वा भक्तं पानमथवाऽविशुद्धं भक्तं पानमथवोपकरणं वस्त्रपात्ररूपं भक्तादि च यद्यदधिकं भवेत्। 'तं परिडवे विहीए अवहारसंजमो भवे एस' तदुपकरणं भक्तादि सिद्धान्तोक्तविधिना परिष्ठापयेत् , अपहारः परिष्ठापनं तत्संयम एष भवेत् परिष्ठापन १ अपहृत्यसंयम इति हारि० वृत्तौ । Jain Education in For Private & Personal Use Only G ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy