________________
आवश्यक दोटीप्रमुखाः कील्लकादि च परियत्थिर्वा ३, नवतकं जीणमुच्यते ४ । 'तणपणगं पुण भणियं, जिणेहिं जियरागदोसमोहेहिं । प्रतिक्रमनियुक्तिसाली १, वीही २, कोद्दव ३, रालगरण्णे तणाईच'।१३ । वृणानि रालका कङ्गः ४, 'रण्णे तणाईच' अरण्यतृणानिणाध्ययने दीपिका श्यामकादीनि ५। चर्मपञ्चकं द्विभेदं स्यात् , द्वयमप्याह- अयएडल्लगाविमहिसी मिगाणमजिणं च पंचमं भणियं । तलिगा सप्तदश
खलग वद्धे, कोसग कत्तीय बीयं तु ।१४। 'अय' अजः १, एडल्ल' एडकः २, 'गावि' गौः३, 'महिसी महिषी ४, एषां चर्म, विधो ॥ ९६॥
तथा 'मिगाणमजिणं च पंचमं भणियं' मृगाणां चर्माणजिनमिति नामकं पश्चम भणितं, तथा 'तलिगा' तलीयकानि १, 'खल्लग' असंयमः॥ उपानह २, 'वद्धे' वध्रा ३, 'कोसग' कोशकं खोभलकं ४, 'कत्तीय कत्तिश्चम मार्गे दवाग्निरक्षाद्यर्थ ५, 'वीयं तु द्वितीयं पञ्चकमुत्सर्गेणैषां परिहारेऽपवादे तु ग्रहणे संयमः। 'तह वियडहिरण्णाई ताई न गिण्हइ असंजमो माहू । ठाणाइ जत्थ चेए पेहपमज्जित्तु तत्थ करे ' ।१५। विकटं मुक्तादि हिरण्यादि च, 'ताई न गेण्हइ असंजमो माहू' मा भवत्वसंयमः, उक्तोऽजीवसंयमः । 'ठाणाइ जत्थ चेए' स्थानं कायोत्सर्गादादूर्ध्वस्थानं यत्र स्थाने चेतयेद्वेदयेच्चिन्तयेद्वा 'पेहपमजित्तु तत्थ करें' तत्र चक्षुषा प्रेक्ष्य रजोहरणादिना प्रमाद्यं कुर्यात् । 'एसा पेह उवेहा दुविहा पुण सा होइ नायवा । वावारावावारे वावारे जह उ गामस्स ।१६। एसो उवेक्खगो हू अव्वावारे जहा विणस्संतं । किं एयं उवेक्खसि दुविहाए एत्थ अहिगारों'।१७। एष प्रेक्षासंयमः । अथोपेक्षासंयमो ' उवेहा दुविहा पुण सा वि होइ नायवा' सोपेक्षार्थतो द्विविधा ज्ञातव्या भवति । ' वावारावावारे' व्यापारेऽव्यापारे चार्थे स्यात् । व्यापारेऽर्थ उपेक्षा यथा ग्रामस्यैष उपेक्षक इति लोको वक्ति कोऽर्थो ग्रामस्य व्यापारकर्तेत्यर्थः । 'अव्यापारेऽर्थ उपेक्षा यथैतद्विनश्यत् किमुपेक्षसेत्र व्यापार न कुरुष इत्यर्थः । अत्रोपेक्षासंयमे द्विविधयाऽप्युपेक्षयाधिकारः ।
Jain Education inte
For Private & Personal use only
|www.jainelibrary.org