SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte फुसिउं ' । ८ । ' घणियम 'त्यर्थ पीड्यमानेषु तच्छोणितमक्षराणि 'फुसिउं ' मार्जित्वा गलेत । अपवादतो ग्रहणेऽपि संयमो यतः -' दुप्पडिलेहियदुसं, अद्धाणाई विवत गेव्हंति ' । दुःप्रतिलेखित दुष्यमध्वादिषु विविक्ता: कारणे गृह्णन्ति । ' घेप्पड़ पुत्थययणगं, कालियनिज्जुत्तिकोसट्टा ' । ९ । पुस्तकपञ्चकं कालिकसूत्रनिर्युक्तिकोशार्थं गृह्यते । अतः पुस्तकादीनि चत्वापि प्रज्ञादिहीनतामपेक्ष्य प्रतिलेखनादिपूर्वं यतनया धारयतोऽजीवसंयमः । ' दुविहं च दूसपणगं, समासओ तंपि होइ नायवं । अप्पडिलेहियपणगं, दुप्पडिलेहं च विनेयं । १० । सर्वथा प्रतिलखितुमशक्यान्यप्रतिलेख्यानि, न सम्यक् प्रतिलेखयितुं शक्यानि दुःप्रतिलेख्यानि वस्त्राणि तेषां पञ्चकं, अप्रतिलेख्यं दुःप्रतिलेख्यं च वस्त्रपञ्चकं विज्ञेयं । ' अप्पडिले - हिय दूसे तूली उवहाणगं च नायवं । गंडबहाणालिंगिणि मसूरए चेत्र पोत्तमए' ॥ ११ ॥ अप्रतिलेख्यदुष्याणि यथा ' तूली 'तार्कतूलादिभृतातूलिका १, 'उवहाणगं' हंसरोमादिभृतमुच्छीर्षकं २, 'गंडुवहाण ' गल्लप्रदेशे यद्दीयते तद्गण्डोपधानं ३ । ' आलिंगिणि ' या जानुकूर्परादिषु दीयते ४, 'मसूरए चैव पोत्तमए' वस्त्रमयमासनं चाउरिनाकं मसूरक: ५ । ' पल्हवि १, कोयव २, पावार ३, नवतए ४, तह य दाढिगाली य ५ । दुप्पडिलेहियदूसे, एयं वीयं भवे पणगं' । ११ । एतानि पञ्च दुःप्रतिलेख्यदृष्याणि । ' एवं बीयं भवे पणगं' एतद् द्वितियं पञ्चकं भवेदेषां पञ्चानां व्याख्या- 'पल्हवि हत्थुत्थ रणं ' पल्हवि हस्त्यास्तरणं खरडको (१) ये चान्य आस्तरकादयोऽल्पबहुरोमयुक्तास्ते सर्वेऽप्यत्राऽन्तर्भवन्ति १, ' कोयवओ रूपूरिओ पडओ ' । ' कोयवो ' रूतपूरितः पटः स माणकीतिनामकः, नेपालकम्बलादयोऽत्राऽन्तर्भवन्ति २, ' दाढिगालिधोयपोती ' द्वितन्तुपोतिर्दोरीकजातिर्दाढिगालि कथ्यते ५, 'सेस पसिद्धा भवे मेया' । १२ । शेषौ भेदौ प्रसिद्धौ तत्र प्रावारा For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy