SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Jain Education Int मोटयन्ति कल्पनीभिः कल्पयन्ति । ६ । “ मीरासु सुंठएसुं, कंड्सु य पयणगेसु य पयंति । कुंभीसु य लोहीसु य, पर्यंति काला उ नेरइये” || ७ || कालाख्या नारकान् 'मीरासु' दीर्घचुल्लीषु, सुण्ठकेषु दीर्घवंशादिकाष्ठाग्रेषु, कण्ड्रादिषु च पचन्ति, " कण्डू " पचनकुम्भी, लोहीनामानो लोहपात्रमेदाः । ७ । “ कप्पंति कप्पणी मंसगाणि छिंदंति सीहपुच्छाणि । खायंति य नेरइया, महकाला पावकम्मरए " ॥ ८ ॥ कल्पन्या मांसानि कल्पयन्ति । 'कागीणीमंसगाणी 'ति पाठे श्लक्ष्ण मांसखण्डानि यथा स्युस्तथा कल्पयन्ति, सिंहपुच्छानि पृष्ठप्रदेशवधास्तान् छिन्दन्ति, प्राग्भवे मांसाशिनो नारकान् स्वाङ्गमांसानि खादयन्ति | ८ | " हत्थे पाए ऊरू, बाहुशिरा नहय अंगभंगाई । छिंदंति पगामं तु, असिनेरइया उ नेरइये" || ९ || असिनामानो नैरयिका नरकपाला नैरयिकानेवं तुदन्ति यथा हस्तादीन् शिरा नसाः प्रकामं छिन्दन्ति, तुशब्दो दुःखविशेषज्ञत्यर्थः । ९ । “ कन्नोनासकरचरणदसणत हथणयुतोरुबाहूणं । छेदण मेदणसाडण - असिपत्तधणूहि पार्डिति " ॥ १० ॥ असिशस्त्रप्रधानाः पत्रधनुर्नामानोऽसिपत्रवनं विकुर्व्य छायार्थिनस्तत्राऽऽगतान्नारकान् कर्णौष्ठादीनां तथा स्तनयुतोरुबाहूनां छेदनादि कृत्वाऽभिपाटयन्ति विदारयन्ति, दशना दन्ताः । क्वाऽपि असिपत्रा धनुषा इति नामोक्तं तत्राऽसिपत्रवनविकुर्वका असिपत्राः, धनुषा बाणान्मुक्त्वा हन्ता धनुषाः । १० । “ कुंभीसु य पयणेसु य, लोहीसु य कंदुलोहकुंभीसु । कुंभीयनरयवाला, हणंति पाविंति नरपसु " ॥ ११ ॥ कुम्भिकनामानो नरकेष्वाद्येषु त्रिषु नारकान् घ्नन्ति पाचयन्ति च क्व : कुम्भीषु लोहिकासु, पचनकेषु तापकेषु, लोहीषु लोकविलकेषु तथा कन्दु लोहकुम्भीषु चतुःकाष्ठस्तम्भमानासु लोहकुम्भेषु लोह कोष्ठीष्वित्यर्थः । ११ । तडतडतडस्स भजंति भजणे कलंबवालुया पट्टे । वालुया नेरइया, लोलंती अंबरतलंमि " ॥ १२ ॥ वालुकाख्या भर्जने भाजने 46 For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy