SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥९३ ॥ यन्ति, तथाऽम्बरतले उत्क्षिप्य पुनर्निपतन्तं मुद्रादिना नन्ति, शूलादिना विध्यन्ति, 'निसुम्भन्ती'ति ग्रीवायां गृहीत्वा भुव्य- प्रतिक्रम| धोमुखं पातयन्त्यथोत्पाट्याऽम्बरतले मुञ्चन्ति, अम्बन्ति शब्दं कुर्वन्ति परपीडाकरण इत्यम्बाः । १ । "ओहयहए य तहियं, INणाध्ययने निस्सन्ने कप्पणीहि कप्पंति । विदलगचडुलगछिण्णे, अंबरिसा तत्थ नेरइये" ॥२॥ तत्र तेषु देवेषु मध्येऽम्बर्षिनामानस्तत्र पञ्चदशतस्मिन्नरके नारकान्मुद्रादिनोपसामीप्येन हतानपि पुनः खड्गादिना हतानुपहतहतान् निःसंज्ञान मूञ्छितान् कल्पन्या कल्प- परमायन्ति छिन्दन्ति द्विदलानीव 'चडुलग'त्ति खण्डशः छिन्नान् कुर्युः । काऽप्यम्बरीषे भ्राष्ट्रे पवनादम्बरीषा इति । २। “साडण- धार्मिकाः॥ पाडणतोडण-विन्धणरज्जूतलप्पहारेहिं । सामा नेरइयाणं, पवत्तयंती अपुन्नाणं" ॥ ३ ॥ श्यामाख्या अपुण्यानां नारकाणां शाटनमङ्गछेदं, पातनं निकुटादधो वज्रभृमौ, तोटनं शूलादिनाऽर्दनं, व्यधनं शूच्यादिना नासादिवेधं तथा रज्वादिना बन्धं, तलप्रहारैर्हस्ततलाधातैः पीडां प्रवर्तयन्ति । ३ । “ अंतजरफिप्फिसाणि य, हिययं कालिजपुप्फसे वन्भे । सबला नेरइयाणं, पवत्तयंती अपुण्णाणं" ॥४॥ अत्राऽऽन्तर्गतानि जराफिफिसानि मांसविशेषानाकृषन्ति, हृदयं पाटयन्ति, कालिजं हृदयान्तर्गतं मांसखण्डं तथा पुष्पसमुदरांगद्याश्रितमांसं वर्धानाकृषन्ति । एवं शवलाख्याः कर्बरवर्णा देवा नैरयिकाणां दुखं प्रवर्त्तयन्ति । ४ । “असिसत्तिकुंततोमर-मूलतिसूलेसु सूइयग्गे(इयाइ)सु । पोयंति रुद्दकम्मा, नरये पाला तहिं रुदा" ॥५॥ असिशक्त्यादिषु प्रहरणेषु तथा सूचिकादिषु प्रोतयन्ति । ५। "भंजंति अंगमंगाणि उरू बाहू शिरांसि करचरणे । कप्पंति कप्पणीहि, उवरुद्दा पावकम्मरए"॥६॥ उपरौद्राख्याः पापकर्मरताः सन्त उरू बाहू शिरांसि करचरणानङ्गोपाङ्गानि भञ्जन्ति १ भ्राष्ट्रपाकयोग्यान करोतीत्यसौ अम्बरीष इति समवायांगवृतौ प्रवचनसारोद्धारवृत्तौ च । ॥ ९३॥ Jain Education Intel For Private & Personal Use Only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy