SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥d ॥१४॥ चनकानिव 'तडतडतडस्से 'ति स्फुटतो भृजन्ति पचन्ति, क? कदम्बाकारतप्तवालुकायाः पृष्ठे ऊर्ध्व तथाऽम्बरतले प्रतिक्रमलोलयन्ति । १२ । " वसपूयरुहिरकेस-द्विवाहिणी कलकलंतजतसोया । वेयरणिनरयवाला, णेरइए ऊ पवाहिति" णाध्ययने ॥ १३ ॥ वैतरण्याख्या वशापूयरुधिरकेशास्थ्नां वाहिनी नदी कलकलज्जतुश्रोताः कलकलल्लाक्षासदृशतटा याऽस्ति पञ्चदशतस्यां क्षिप्वा तु पुनः प्रवाहयन्ति । १३ । “कप्पंति कक्खएहि, कप्पंति परोप्परं परसुगेहिं । सिंवलियमारुहंती, II परमाखरस्सरा तत्थ नेरइये" ॥१४॥ खरस्वराः क्रकचैः करपत्रैः कल्पयन्ति परस्परं पशुभिः कुठारेः कल्पयन्ति, वज्र- धार्मिकाः॥ कण्टकयुक्तं शाल्मलीतरुमारोहयन्ति । १४ । “ भीए य पलायंती, समंतओ तत्थ ते निरंभंति । पसुणो जहा पसुवहे, महघोसा तत्थ नेरइये" ।। १५ ।। तत्र नरके तान् नारकान् भीतान् पलायमानान् तत्र तेषु परमाधार्मिकेषु महाघोषाः समन्ततो निरुन्धन्ति यथा पशुवधे पशवो रुध्यन्ते ।१५। " परमाधार्मिका नामानुरूपान्वर्था ज्ञेयाः, श्यामकालमहाकालवर्णानुरूपाऽभिधा । तथा लोष्टपीषणवज्रतुण्डरथवाहनवज्रमयाराव्यथनतप्तत्रपुपानाग्निवर्णपुत्रिकाश्लेषणादिदुःखकर्तारः सर्वेऽपि परमाधार्मिका घटन्ते । अत्र येषु परमाधार्मिकत्वं स्यात तेषु स्थानेषु वर्तितमित्याचतिचारस्य मिथ्यादुष्कृतं २६ । 'सोलसहि०' पोडशभिर्गाथाख्यं षोडशमध्ययनं येषां तैर्गाथाषोडशकैस्सूत्रकृताद्यश्रुतस्कन्धाध्ययनैः 'सम' समयो वेयालीयं, उवसग्गपरिणथीपरिण्णा य । निरयविभत्तीवीरत्थओ य, कुसीलाण परिहासा ॥१॥ समयः१ वैतालीयं २ उपसर्गपरिज्ञा ३ स्त्रीपरिज्ञा ४ निरयविभक्तिः ५ वीरस्तवः ६ कुशीलपरिभाषा ७ । 'वीर' वीरियधम्मसमाही, मग्गसमोसरणं अहतहं गंथो । जमईय तह गाहा-सोलसमं होइ अज्झयणं ॥ २ ॥ NO॥९४॥ Jain Education Inter For Private & Personal Use Only Www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy