________________
आवश्यक नियुक्तिदीपिका ॥d
॥१४॥
चनकानिव 'तडतडतडस्से 'ति स्फुटतो भृजन्ति पचन्ति, क? कदम्बाकारतप्तवालुकायाः पृष्ठे ऊर्ध्व तथाऽम्बरतले प्रतिक्रमलोलयन्ति । १२ । " वसपूयरुहिरकेस-द्विवाहिणी कलकलंतजतसोया । वेयरणिनरयवाला, णेरइए ऊ पवाहिति" णाध्ययने ॥ १३ ॥ वैतरण्याख्या वशापूयरुधिरकेशास्थ्नां वाहिनी नदी कलकलज्जतुश्रोताः कलकलल्लाक्षासदृशतटा याऽस्ति
पञ्चदशतस्यां क्षिप्वा तु पुनः प्रवाहयन्ति । १३ । “कप्पंति कक्खएहि, कप्पंति परोप्परं परसुगेहिं । सिंवलियमारुहंती, II
परमाखरस्सरा तत्थ नेरइये" ॥१४॥ खरस्वराः क्रकचैः करपत्रैः कल्पयन्ति परस्परं पशुभिः कुठारेः कल्पयन्ति, वज्र- धार्मिकाः॥ कण्टकयुक्तं शाल्मलीतरुमारोहयन्ति । १४ । “ भीए य पलायंती, समंतओ तत्थ ते निरंभंति । पसुणो जहा पसुवहे, महघोसा तत्थ नेरइये" ।। १५ ।। तत्र नरके तान् नारकान् भीतान् पलायमानान् तत्र तेषु परमाधार्मिकेषु महाघोषाः समन्ततो निरुन्धन्ति यथा पशुवधे पशवो रुध्यन्ते ।१५। " परमाधार्मिका नामानुरूपान्वर्था ज्ञेयाः, श्यामकालमहाकालवर्णानुरूपाऽभिधा । तथा लोष्टपीषणवज्रतुण्डरथवाहनवज्रमयाराव्यथनतप्तत्रपुपानाग्निवर्णपुत्रिकाश्लेषणादिदुःखकर्तारः सर्वेऽपि परमाधार्मिका घटन्ते । अत्र येषु परमाधार्मिकत्वं स्यात तेषु स्थानेषु वर्तितमित्याचतिचारस्य मिथ्यादुष्कृतं २६ । 'सोलसहि०' पोडशभिर्गाथाख्यं षोडशमध्ययनं येषां तैर्गाथाषोडशकैस्सूत्रकृताद्यश्रुतस्कन्धाध्ययनैः 'सम'
समयो वेयालीयं, उवसग्गपरिणथीपरिण्णा य । निरयविभत्तीवीरत्थओ य, कुसीलाण परिहासा ॥१॥ समयः१ वैतालीयं २ उपसर्गपरिज्ञा ३ स्त्रीपरिज्ञा ४ निरयविभक्तिः ५ वीरस्तवः ६ कुशीलपरिभाषा ७ । 'वीर'
वीरियधम्मसमाही, मग्गसमोसरणं अहतहं गंथो । जमईय तह गाहा-सोलसमं होइ अज्झयणं ॥ २ ॥ NO॥९४॥
Jain Education Inter
For Private & Personal Use Only
Www.jainelibrary.org