SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणाध्ययने चतुर्दश स्थानानि॥ बावश्यक समये निद्रां प्रचलां च क्षपयित्वा, चरमे तु मत्यादिज्ञानावरणं पञ्चविधं, चक्षुरचक्षुरवधिकेवलावरणरूपं चतुर्विधं दर्शनावरणं, नियुक्ति पञ्चधाऽन्तरायं च क्षपयित्वा केवली भवति, तदा स जीवस्य निर्मलत्वकरणात स्नातक उच्यते । स च जघन्यतोऽन्तर्मुहूत्तमु. दीपिका॥ स्कर्षतोऽष्टवर्षोनपूर्वकोटिं यावत सयोगिकेवली स्यात । योगा मनोवाकायब्यापाराः, सह योगवर्चत इति सयोगी, सयोगी ॥ ९२॥॥ चाऽसौ केवली च सयोगिकेवली तस्य गुणस्थानं १३ । एते च जघन्यत उत्कृष्टतः कोटिपृथक्त्वमानाः स्युस्तथा केवल्यनुत्तरसुरादिभिर्मनसा सन्देहं पृष्टो मनःपर्याप्तिसम्बद्धं स्वीयं द्रव्यमनः केवलित्वे सत्यप्युपयोगविषयेऽनागच्छदपि तत्संशयापनोदाय | तदा प्रयुक्त इति मनोयोगं, देशनादौ तु वाग्योग, कायव्यापारादौ काययोगं प्रयुङ्क्ते १३ । ततोऽन्तर्मुहूर्त्तशेषेष्वायुर्वेद्यनामगोवेषु मनोवाकायव्यापाररोधादयोगिगुणस्थानं । न विद्यन्ते योगा अस्याऽयोगी तस्य गुणस्थानं १४ । एते चोत्कृष्टतोऽष्टोत्तरशतमानाः स्युः। तत्र स सुषिरपूर्त्या देहत्तीयभागोनस्थः पञ्चइस्वाक्षरोच्चारं यावन्निश्चल: शैलेस्यवस्थां प्रपद्यैकसमयेन सिध्यति । तथा गुणस्थानानां कालप्रमाणमिदं--मिथ्यात्वं भव्यानामनादिसान्तमभव्यानां त्वनाद्यन्तं, तत्र वान्तसम्यक्त्वानां तु मिथ्यात्वं जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतो देशोनं अर्धपुद्गलपरावर्त स्यात् । द्वितीयं जघन्यतः समयमुत्कृष्टतः षडावलिकाः । IN तृतीयं द्वादशं चतुर्दशं चाऽन्तर्मुहुर्तमेव । तुर्य जघन्यमन्तर्मुहर्त्तमुत्कृष्टं साधिकांस्त्रयस्त्रिंशत्सागरान् । पञ्चमं त्रयोदशं च जघ न्यमन्तर्मुहर्तमुत्कृष्टं देशोनपूर्वकोटिमानं । षष्ठादीन्येकादशान्तानि जघन्यतः समयमुत्कृष्टतोऽन्तर्मुहूर्त । येषु च म्रियन्ते तेष्वाद्यद्वितीयतुर्याणि परभवे सह यान्ति शेषाण्यष्ट न यान्ति । यतः-"मिच्छे सासाणे वा, अविरयसम्ममि अहव गहियंमि । जति जीया परलोए, सेसिक्कारसगुणे मोत्तुं" ॥१॥ तथा मनुष्यगतौ सर्वाणि गुणस्थानान्याप्यन्ते, पश्चेन्द्रियतिर्यक्षु - ॥९२॥ Jain Education in INN For Private & Personal Use Only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy