________________
पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो। अहछंदोऽवि य एए, अवंदणिज्जा जिणमयंमि ॥१॥ ज्ञानादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः गलिगोवत् पार्श्वे पतितः १ । क्रियायां अबसन्नवदवसन्नः २ । कुत्सितं ज्ञानादिविराधकं शीलमस्य स कुशीलः ३। संसर्गाहोषैर्गुणैश्च संसज्यते संसक्तः४। यथाच्छन्देन यथेच्छया आगमहीनं प्रवर्तते यथाच्छन्दः ५, एते जिनमतेऽवन्दनीयाः।
____सो पासत्थो दुविहो, सच्चे देसे य होइ णायचो । सव्वंमि णाणदंसण-चरणाणं जो उ पासंमि ॥ २ ॥ 'सवमी' ति सर्वतः तानि न सेवते इत्यर्थः।
देसंमि य पासत्थो, सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं, भुंजति णिक्कारणेणं च ।। ३ ।। शय्यातराभ्याहृतराजपिण्डान् नित्यपिण्डं अग्रपिण्डं च निःकारणं चैव भुङ्क्ते । तत्र शय्यातरपिण्डविचारः 'सागारिउति १ को पुण २ काहे वा ३ कइविहो वा स पिंडो ४ । असिज्जायरो च काहे ५ परिहरियो य सो कस्स ६॥१॥ दोसा व के च तस्स उ ७ कारणजाए व कप्पए कमि ८। जयणाए वा कए ९ एगमणेगेसु पित्तवो १०' ॥२॥ व्याख्या-सागारिको गृहस्थ एव शय्यातरः, १ कः पुनरसौ ? उच्यते य उपाश्रयस्येशस्तत्सन्दिष्टो वा । यदि ते बहवस्तदोत्सर्गतः सर्वेऽपि वाः अनिर्वाहे तु परिपाट्या एकेको वर्त्यः। यदा चोपाश्रयसङ्कीर्णतादिहेतोभिन्नोपाश्रयेषु च वसन्ति | तदाऽन्यांस्त्यक्तुमशक्तानां यत्र गुरुः स्थितः स शय्यातरः २। कदा शय्यातरः स्यात् ? उच्यते 'जइ जग्गंति सुविहिया करंति आवस्सयं च अन्नत्थ । सिजायरो न होइ सुत्ते व कए व सो होइ' ॥३॥ तुर्यपदव्याख्या-स शय्यातरो
Jain Education
l
For Private & Personal Use Only
www.jainelibrary.org
a भा