________________
अप्पाणयं च रक्खंतो । अन्नेसिं सत्ताणं, वहबंधणमारणं कुणइ ।। १५ ॥ एसा उ लोभवित्ती, इरियावहियं इओ पवक्खामि । इह खलु अणगारस्स उ, समिईगुत्तीसुगुत्तस्स ॥ १६ ॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहमावि ह, इरियावहिया किरिय एसा" ॥ १७ ॥ तथा स्त्रीषु कामेषु गृद्धः सन्नात्मानं च रक्षन्नन्येषां वधादि करोति १२ । 'इओ' इत ईर्या चलनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ईर्यापथिकी, व्युत्पत्तिमात्रमिदं भावार्थस्त्वयं-समितिगुप्तिभ्यां सुगुप्तस्य सुसंवृतस्याऽनगारस्य सततमप्रमत्तस्य भगवतः पूज्यस्योपशान्तमोहादिगुणस्थानानुवर्तिनो वा यच्चक्षुःपक्ष्माऽपि निपतति स्पन्दते तावत् , 'हुरेवार्थे केवलयोगप्रत्यया सूक्ष्मा एकसामायिकबन्धत्वेनाऽल्पा सातबन्धरूपैषा क्रिया स्यात् तस्यां च कर्माऽऽद्यसमये वद्धं द्वितीये वेदितं तृतीये निर्जीयते २४ ।
चउदसहिं भूयगामेहि, पन्नरसहिं परमाहमिएहि, सोलसहिं गाहासोलसएहिं । सत्तरसविहे संजमे, अट्ठारसविहे अबंभे, एगूणवीसाए णायज्झयणोहिं, वीसाए असमाहिठाणेहिं ॥ 'चउद० भूय. ' भूतानां जीवानां ग्रामाः सम्हाः 'एगि०'।
एगिदियसुहुमियरा, सण्णियर पणिंदिया य सबितिचउ । पजत्तापज्जता भेएणं चोदसगामा ॥ १॥ एकेन्द्रियाः सूक्ष्माः १, इतरे बादराः २, पञ्चेन्द्रियाः संज्ञिनो देवनारकगर्भजाः ३, असंज्ञिनः संमूर्छजाः ४, तथा द्वि ५, त्रि ६, चतुरिन्द्रिय ७ सहिता एते सप्त भेदाः पर्याप्तापर्याप्तभेदेन चतुर्दशजीवग्रामाः । अन्ने पुण इत्थ चउद्दस
Jain Education Internal
For Private & Personal use only
v.jainelibrary.org