________________
आवश्यक- णमिति कृत्वा घातयेत् । अथवाऽपि ग्रामादीनां घातेषु भङ्गेषु न्यायिनमप्यन्यायिनं कृत्वाऽस्तेनं स्तेनं वा कृत्वा घातयेत ५। प्रतिक्रमनियुक्ति-INI'आयद्वा नायगाईण वावि अट्ठाय जो मुसं वयइ । सो मोसपच्चईओ, दंडो छट्ठो हवइ एसो" ||७|| आत्मार्थ ज्ञातकानां स्वज- णाध्ययने दीपिका ॥ नानां वाऽर्थाय ६ । “ एमेव आयनायगअट्ठा जो गिण्हइ अदिन्नं तु । एसो अदिन्नवती अज्झत्थिओ इमो होइ" ॥ ८॥ त्रयोदश
एमेवाऽऽत्मज्ञातकयोराय २ आध्यात्मिको दण्डोऽयं वक्ष्यमाणः स्याद् ७ । “न य कोवि किंचि भणए, तहवि य हियएण IN क्रिया॥ ८७ ॥ दम्मणो किंपि । तस्सज्झत्थी संसइ, चउरो ठाणा इमे हुति" |९|| कोऽपि किंचिन्न भणति तथापि हृदयेन स्वचित्तविकल्पा- स्थानानि॥
देव किमपि दुर्मनाः स्यात् , तस्याऽऽध्यात्मिकी क्रिया शिष्यते, तस्या इमानि चत्वारि स्थानानि वक्ष्यमाणानि स्युः "कोहो माणो माया, लोहो अज्झस्थिकिरिय एवेसा । जो पुण जाइमयाई, अट्ठविहेणं तु माणेणं" ॥१०॥ एषा क्रोधादिकाऽऽध्यास्मक्रियैव ८ । “मत्तो हीलेड़ परं खिसइ परिभवइ माणवत्तेसा । मायपिइनायगाइणं, जो पुण अण्णे वि अवराहे ॥११॥ तिवं दंड करेइ डहणंकणबंधताडणाइयं । तं मित्तदोसवित्ती, किरियाठाणं हवइ दसमं ।। १२ ॥ इक्कारसमं माया, अन्न हिययम्मि अन्न वायाए । अनं आयरई इय, सकम्मणा गूढसामत्थो" ॥१३॥ यो जातिमदादिनाऽष्टविधेन परं हीलते इत्यादि, एषा मित्रद्वेषवृत्तिक्रिया, हीला मनसा तर्जना, खिसा वचसा तर्जना, पराभवः क्रियया तर्जना, मानवृत्तिक्रियैषा ९ मातृपित्रादीनां दहनाङ्कनवन्धताडनादि, आदिशब्दादोलनादि करोति १० । एकादशं स्थानं माया स्यात्, स्वकर्मणाऽन्यदाचरति च, गूढसामथ्यों गूढपरिणामः, एषा मायावृत्तिक्ता ११ । 'मायावित्ती एसा इत्तो पुण लोभवित्तीया । इणमो सावजारंभपरिग्गहेसु सत्तो महंतेसु॥ १४ ॥ 'इत्तों' इत: 'इणमो' इयं 'महंतेसु' महत्सु सावद्यमयारम्भपरिग्रहेषु सक्तस्तत्परः। " तह इत्थीकामेसु, गिद्धो ॥८७॥
।
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org