SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ एतासां वितथप्ररूपणादितो योऽविचारः कृतः ॥११-२॥ 'तेरसहि किरिया.'-क्रिया कर्मबन्धहेतुस्तस्याः स्थानः 'अट्ठा' ___अट्ठाणट्ठी हिंसा-ऽकम्हों दिट्ठी य मोर्सऽदिण्णे य । अर्भत्थमाण मेत्ते," मायालोहे रियावहिया ॥ ११ ॥ ___ 'अद्वे 'त्ति अर्थदण्डः १, एवमनर्थदण्डः २, हिंसादण्डः ३, अकस्माद्दण्डः ४, दृष्टिविपर्यासः ५, मृषाप्रत्ययदण्डः ६, अदत्तवृत्तिः ७, आध्यात्मिकी क्रिया ८, मानवृत्तिः ९, मित्रद्वेषवृत्तिः १०, मायावृत्तिः ११, लोभवृतिः १२, ऐर्यापथिकी क्रिया १३ ॥ अत्र क्षेपकगाथाः-"तसथावरभूएहिं, जो दंडं निसरई हु कजंमि । आयपरस्स व अट्ठा, अट्ठादंडं तय बिंति" ॥१॥ त्रसस्थावरभृतेषु दण्ड्यते निःस्वः क्रियते आत्माऽनेनेति दण्ड आरम्भस्तं, 'कजंमी 'त्येव व्याख्याति, कार्य सति निसृजति करोति आत्मनः परस्य चार्थाय १ । “जो पुण सरडाइयं थावरकायं च वणलयाईयं । मारेत्तुं च्छिदिऊण व छड्डे एसो अणडाए ॥२॥ सरटः काकिण्डकस्तदायं त्रसकायं वनलताद्यं स्थावरकायं मारित्वा छिच्चा च छर्दयति दवान् वा दत्ते, एषोऽनर्थदण्डः २। “अहिमाइवेरियस्स व हिंसीसु हिंसई व हिंसहिई । जो दंडं आरोहइ हिंसादंडो भवे एसो"॥३॥ अह्यादेरिणो वैष मां अहिनत् हिनस्ति हिसिष्यति चेति बुझ्या यो दण्डमारम्भमारोहति चटति ३ । “ अन्नट्ठाए निसिरइ, कंडाइ अन्नमाहणे जो उ । जो व नियंतो सस्सं, छिदिजा सालिमाई य" || ४ ॥ यः कण्डं बाणमन्यार्थायाऽन्यस्मै कृते निसृजत्यन्यं त्वाहन्ति, वाऽथवा यः शाल्यादिकं शस्यं नयन् गृहन् तृणादि छिन्द्यात् ४ । “एस अकम्हादंडो, दिविविवजासओ इमो होइ । जो मित्तममित्तंती, काउं घाएज अहवावि ॥ ५॥ गामाईघाएसु व अतेण तेणंति वावि घाएजा । दिट्ठीविवजासे सो, किरियाठाणं तु पंचमयं" ॥ ६ ॥ अयं दृष्टिविपर्यासो वक्ष्यमाणः स्यात् , यो मित्रं विपर्यस्तबुद्धयाऽमित्रं वैरि For Private & Personal Use Only Jain Education Inter Allww.iainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy