SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Jain Education is नाऽपकृत्, सर्वत्र पुनः सोपकरणश्चलेत्, विषमुत्रे तु पूर्वप्रतिलेखितस्थण्डिले कृत्वा यथास्थानं तिष्ठेत् । यत्राऽर्कोऽस्तस्तत्रैव जले स्थले वा रात्रौ स्थित्वा अर्कै दीप्तौ चलेत् । अङ्गे सचित्तरजसि लग्ने मलत्वेऽपरिणतेऽन्नपानाद्यं नाऽऽदत्ते, उष्णाच्छीतं शीतादुष्णं नैति, दुष्टेभाद्यैः पथो न चलत्यदुष्टैस्तु युगमात्रं टलति । हस्तांन्तिाक्ष्यास्यादि लेपं विना न धावति, देहं न कण्डूयते, दीक्षां न दत्ते, एवं मासं पूरयति । " पच्छा गच्छ मईए, एव दुमासि तिमासि जा सत्त। नवरं दत्तीबुड्डी, जा सत्त उसत्तमासी " ॥ ५ ॥ पश्चान्मासादनु गच्छमुपैति विभूत्या, तथाहि सर्वप्रतिमानामन्ते स गच्छस्थानासन्नग्राममेत्य गुर्वादीनां स्वं ज्ञापयति, ते च नृपादीनामुक्त्वा सर्वर्ज्या प्रवेशयन्ति, राजाद्यभावे साधुसाध्व्यादिसंघोऽप्युल्लोचकरण तुर्यादिनादवासक्षेपाद्युत्सवः प्रवेशयति । एवं द्विमासिकी त्रिमासिकी यावत्सप्तमासिकी, नवरं प्रतिमायां प्रतिमायां दत्तिवृद्धिर्वाच्या, द्वितीयस्यां द्वेदत्त भक्तस्य पानस्य चैवं यावत्सप्तम्यां सप्त दत्तयः ॥ ५ ॥ “ तत्तो य अट्टमीया, हवइ हू पढमसत्तराईंदी । तीय चउत्थचउत्थेऽपाणणं अह विसेसो || ६ || उत्ताणगपासल्लीणिसज्जी वावि ठाणे ठाइत्ता । सह उवसग्गे घोरे, दिवाई तत्थ अविकंपो" ||७|| aasष्टम प्रथमा सप्तरात्रन्दिवा भवति, इह प्रक्रमे तस्यां चतुर्थचतुर्थेनैकान्तरोपवासेनाऽपानकेन पारणे वाऽऽचाम्लयुक्तेन चरेत् । दत्तिनियमस्तु न, चतुर्भिश्चतुर्थैस्त्रिभिराचाम्लैश्वाष्टमी स्यादेवं नवमीदशम्यावपि । अथाऽयं विशेष:-स ग्रामाद्वहिरुत्तान ऊर्ध्वमुखः शयितः, 'पासली 'ति पार्श्वशयितो 'णिसजी 'ति निषद्यावान् समपुततयोपविष्टो वाऽपीति विकल्पार्थः । स्थाने उक्तकायचेष्टरूपे स्थित्वाऽविकम्पो दिव्यादीन् घोरोपसर्गान् सहते ॥ ६-७ ॥ नवमीमाह - " दोच्चावि एरिसच्चिय, बहिया गामाइयाण णवरं तु । उक्कुडलगंडसाई, डंडाइतिउव ठाइत्ता " ॥ ८ ॥ द्वितीयाऽपि सप्तशत्रिन्दिवा इदृश्येव तपःपारणाभ्यां, नवरं For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy