SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ व्रतपर्यायस्तु विंशतिवर्षाणि, तावत्पर्यायस्यैव दृष्टिवादोद्देशात् , प्रतिमाप्रपन्नो मनस्यालोचनापदप्राप्तोऽनुद्घातिमं तपः कुरुते ॥२॥ परिकर्मणाविधिमाह-"बोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया, भत्तं च अलेवयं तस्स" ॥३॥ व्युत्सृष्टः संस्काराकरणेन त्यक्तो निर्ममत्वेन देहो येन सः। यथैव जिनकल्पी तथैवोपसर्गसहः साधुः स्यात् । एषणा भक्तादिग्रहणरूपाऽभिगृहीताऽभिग्रहवती स्यात् , यथा सप्तसु भक्तपानेषणासु अन्त्याश्चतस्रः(पश्च) एषणाः कल्पास्तत्रापि प्रतिदिनमेकैव पानस्याऽलेपाद्या स्यात् , वस्त्रस्य तु कार्यासिकाधुद्दिष्टमेव वस्त्रं लास्यामि १ प्रेक्षितमेव २ परिभुक्तमेवोत्तरीयादितया ३ उज्झि| तधर्मकमेव लास्यामि ४ इति, चतसृष्वेषणास्वन्त्ये द्वे, कल्पे परं प्रायः स्वोचितमानयुतमेव वस्त्रं कल्प्यं तदभावे तु यथाकृतमप्युचितवस्त्राप्तिं यावत् , उचितप्राप्तौ तु प्राक्तनं त्याज्यं, भक्तं चाऽलेपकृतं वल्लचनकादि स्यात् ।।३।। "गच्छा विणिक्खमित्ता पडिबजे मासियं महापडिमम् । दत्तेगभोयणस्सा पाणस्सवि एग जा मासम्" ॥४॥आये द्वितीये वा चारित्रे स्थितः सर्वसंघक्षामणापूर्व गच्छाद्विनिष्क्रम्य निर्गत्य स्वक्रियानिरुपसर्गतार्थ कायोत्सर्ग कृत्वा मासिकी प्रतिपद्यते, तस्यां भोजनस्यैका दतिरविच्छिन्नदानरूपा, पानस्याऽपि तत्रैकैव भवेत् । इह चैवं विधिः-प्रतिमाप्रतिपन्नस्य भिक्षायाश्चत्वारोऽभिग्रहा द्रव्यतो यथोक्तैषणास्वन्यतरेषणया एकस्य भुञ्जानस्य याचकस्य वाऽर्थे आनीतस्य तेन च निषिद्धस्य दत्तशेषस्य वा निर्लेपस्य ग्रहणं, तत्राऽप्यस्य साधोरियत्यो दत्तयः कल्प्या इति यत्र कोऽपि न वेत्ति तत्र भिक्षा ग्राह्येत्येवंरूपाऽज्ञातोञ्छता १। क्षेत्रत उद्यानिकायज्ञपाटकसेनादिस्थानेषम्बरमात्र पिण्डस्योत्पनिक्षेपं च यत्र स्थितः पश्येत्तत्र स्थितो द्वारशाखायामदृष्टस्यैकं पादमुदुम्बरस्य मध्य एक बहिः कृत्वा ददत्या दाव्या हस्तेन २। कालतस्तृतीयपौरुष्यामन्तरायादिदोषत्यागाय द्विपदचतुष्पदानां श्रमणादियाचकानां Jain Education inte For Private & Personal use only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy