________________
आवश्यक
निर्युक्तिदीपिका ॥
|| 68 ||
Jain Education Inter
तु तस्याः प्रतिपत्तिरेवं यावन्नवमवर्षे सप्तम्याः प्रतिपत्तिः, यतो वर्षासु प्रतिमापरिकर्मणा प्रतिपत्तिश्च न स्यात् सप्तम्या अनु गच्छमागत्य मासेन वर्षार्ह क्षेत्रं प्रतिलिखति, वर्षार्हमुपधिं च स्वयोग्यमुत्पादयति । प्रतिमाधरच गच्छप्रतिबद्ध एव स्यात् । आचार्योपाध्यायादयः पूर्वगृहीतमुपधिं निक्षिप्याऽन्ययोग्यमुपधिमुत्पाद्य प्रतिमां कुर्युः । ' तवेण १ सत्तेण २ एगनेण ३ सुत्रेण ४ बलेण ५ | य तुलणा पंचहा बुत्ता, जिणकप्पं पडिवञ्जओ' प्रतिमा प्रतिपद्यमानस्य पूर्वमेषा पञ्चधा तुलना उक्तास्तपसा १ सच्वेन २ सूत्रेण ३ एकत्वेन ४ बलेन ५ च । तत्र तपस्तुलना चतुर्थादौ षण्मासान्ते तपस्यनेकशोऽभ्यस्ते सति महातपसाऽपि मनाग्ग्लानेरभावे १। “पढमा उवस्सयंमि १, बीया चाहिं २ तइया चउक्कमि ३ । सुन्नहरंमि चउत्थी ४, तह पंचमिया मसाणंमि य ५ " | १ | प्रथमा सतुलनोपाश्रये, द्वितीयोपाश्रयाद्बहिश्छादितप्रदेशे, तृतीया चतुष्के रथ्याचतुष्करूपे, शेषं स्पष्टं । एषु स्थानेषु क्रमात् कायोत्सर्गे रात्रौ कृते परस्पर्शादौ रोमाञ्चमात्रस्याऽपि भयस्यानुत्पादे २ । सूत्रतुलना स्वनामवत् सिद्धान्तेऽस्खलिते कृते, सूत्रगणनमानेनैवोच्छ्वास स्तोकलवमुहूर्त्तादिकालज्ञाने, पूर्वाणां च प्रत्यक्षरं पूर्वपश्चिमानानुपूर्व्यां गुणने ३ । एकत्वतुलना संघाटकसाधुना सह विचाराद्यभाषणे, पूर्वपरिचितस्त्रीदर्शने मुखवर्ण भेददृष्टिरागाद्यकरणे, देहादौ निर्ममत्वेऽप्रमत्ते च ४ । बलतुलना तु शरीराङ्गुष्ठमात्राद्याधारेण चिरस्थाने, मनसि तु महोपसर्गादिभिरप्यक्षोभतायां जातायां प्रतिमाहः ५ । एवं तुलनाः कृत्वा प्रतिमाः करोति । प्रतिमावतो जघन्य उपधिर्धर्मध्वजो मुखपोतिः सप्तधा पात्रनियोगश्चेति नवधा, स एवैकसूत्रकल्पेन दशधा, सूत्रकल्प - द्वययुत एकादशधा, ऊर्णाकल्पयुतश्च द्वादशधोत्कृष्ट उपधिर्मात्रकचोलौ तु न स्तः । जघन्यतो जन्मपर्यायस्तस्यैकोनत्रिंशद्वर्षाणि यथा गर्भाष्टमस्य दीक्षा, एकवर्षेण योगोद्वहनं, ततः क्रमेण विंशतितमे वर्षे दृष्टिवादोद्देश एवं सर्वाण्येकोनत्रिंशद्वर्षाणि, जघन्यतो
For Private & Personal Use Only
प्रतिक्रमणाध्ययने
द्वादश
भिक्षु
प्रतिमाः ॥
॥ ८४ ॥
w.jainelibrary.org