________________
बावश्यकनियुक्तिदीपिका ॥
प्रतिक्रमणाध्ययने एकादश श्रावकप्रतिमाः॥
॥ ८३॥
जाव सबाओ राइभोयणाओ वेरमणं' एवं सम्यग्यतिधर्मवान् विहरेनवरं स्वज्ञातीनामुपरि ममकारे ममत्वेऽव्युच्छिन्ने स्वज्ञातियपल्ली, द्रष्टुं याति तत्राऽपि साधुवत्स्यात् , यथा साधुः प्राक् सिद्धमाहारं लातीत्येवमेषोऽपीत्यर्थः। भिक्षायां 'समणोवासगस्सा पडिमापडिवनस्स भिक्खं दलहेति वक्ति । ११-१२ । ' एसा एकारसमा, इक्कारसमासिया एयासु । पण्णवणवितहअसद्दहाणभावाउ अइयारो' ॥१३॥ एकादशमासिकी एकादशी प्रतिमा । एतासु वितथं प्रज्ञापनं कथनमश्रद्धानं वा कुरुत इत्य. तिचारो भवेत्तस्य मिथ्या दुष्कृतं । चौँ पञ्चम्या आरभ्याऽन्त्यां यावत् 'जहण्णेणं एगाहं वा दुगाहं वा तियाहं वा उक्कोसेणं पंचमासे' इत्यादि, अन्त्यायां यावत् ' एकारसमासे विहरेजा' । आद्यप्रतिमायास्त्वेको द्वौ मासौ चेति ज्ञेयं । तृतीयाद्यासु जघन्यत एकं द्वौ दिनावित्याद्यपि, यत उपासकदशावृत्तौ तु-'वरदंसणवयजुत्तो, सामाइयं कुणइ जो संझासु । उक्कोसेण तिमासा, सा सामाइयपडिमा' ॥१॥ इत्यादि, ‘एवं उक्कोसेणं, इक्कारसमास जाव विहरे य । एगाहा इयरेणं, सत्वं सत्वत्थ पाएणं' ॥१॥ इतरेण जघन्यपदेन एकाहादिमानं सर्वं सर्वप्रतिमासु प्रायेणैवं ज्ञेयं, चूनौँ 'कहं वि अन्नोवि पाढो दीसइ दसणसावगो १ कयवयकम्मे २ कयसामाइए ३ पोसहोववासनिरए ४ राइभत्तविरए ५ सचित्ताहारविरए ६ दियाबंभ. यारी राउपरिमाणकडे ७ दिया वि राओ वि बंभयारी असिणाणए भवइ, वोसिट्ठकेसकक्खमंसुरोमनहे ' । अस्नानः केशकक्षाश्मश्रुरोमनखसंस्कारवर्जका ८। सारंभपरिणाए'-आरम्भप्रत्याख्यानसहितः९। 'पेसारंभपरिणाए' प्रेष्यारम्भवर्जकः१०॥ 'उद्दिदुभत्तविवजए समणभूए यावि भवइ इत्यादि लुत्त केसए वा अचेलए वा एगसाडिए वा संतरुचरे वा' अत्र 'संतरुत्तरेति अंतरं श्यहरणं पडिग्गहो वा उत्तरं पाओरणकप्पो कल्पचूर्णिः०११। २२। 'बारसहिं भिक्खु०'-शुद्धभिक्षाभोजी
॥८३ ॥
Jain Education inte
For Private & Personal use only
X
w.jainelibrary.org