________________
छट्ठीए बंभयारी, ता विहरे जाव छम्मासा'॥६॥ इति पञ्च मासान् यावत् , हु पूरणे, विहरति, यावच्छब्देन जघन्यत एकाहं व्यहं व्यहमुत्कर्षतः पञ्च मासा ज्ञेयाः, एवमग्रेऽपि । षष्ठयां ब्रह्मचारी कामका त्यजन् नवविधब्रह्मगुप्तिं पालयन् विहरेत ।६ । 'सत्तम सत्त उ मासे, णवि आहारे सचिचमाहारम् । जं जं हेछिल्लाणं, तं तं परिमाण सव्वंपि' ।। ७ ।। सप्तम्यां सप्त मासाः सचित्ताहारं नाऽऽहारयेत् । इह यद्यदधस्थानानां प्रतिमास्थानां पुण्यकृत्यं तत्तदुपरितनानां प्रतिमावतां सर्वमपि ज्ञेयं । ७ । 'आरंभ सयंकरणं, अट्ठमिया अट्टमास वजेइ । नवमा णव मासे, पुण पेसारंभे विवजई' ॥ ८॥ आरम्भस्य स्वयं करणमष्टमासान् वर्जयतीत्यष्टमी ८। 'नवमे त्यादि स्पष्टाः । प्रेष्यन्ते व्यापार्यन्त इति प्रेष्या अन्ये लोका-N स्तैरारम्भः प्रेष्यारम्भस्तं वर्जयति परैरारम्भं न कारयतीत्यर्थः ९।८। इह पौषधिक आरम्भादिवर्जकश्च त्रिसन्ध्यं चैत्यान्वन्दते । 'दसमा पुण दस मासे, उद्दिद्वकर्यपि भत्त नवि मुंजे । सो होई छुरमुंडो, छिहलिं वा धारए जाहि॥९॥ तमेवोद्दिश्य यत्कृतं तदुद्दिष्टकृतं भक्तं नैव भुड़े, स क्षुरमुण्डः शिखां वा धारयेत् , (१)हि निश्चये।९। 'जं निहियमत्थजायं, पुच्छंति नियाण नवरि सो आह । जइ जाणे तो साहे, अह नवि तो बेंति नवि जाणे' ॥१०॥ यदर्थजातं द्रव्यं भूम्यादौ निहितं, तत्पृच्छतां जनानां नवरं स वक्ति, द्वे भाषे कल्पेते, यदि जानाति ततो जानामीति 'साह' इति वक्ति। अथ न जानाति ततो न जानामीति ब्रूते । १० । 'खुरमुंडो लोओ वा, रयहरण पडिग्गहं च गेण्हित्ता । समणभूओ विहरे, णवरिं सण्णायगा उवरि ॥ ११ ॥ ममिकारअवोच्छिन्ने, बच्चा सण्णायपल्लि दटुं जे । तत्थवि साहब जहा, गिण्हइ फासु तु आहारम् , ॥ १२ ॥ पूर्व खुरमुण्डो लोचो वा, ततो रजोहरणं पतगृहणं पात्रं च गृहीत्वा समितिगुप्तिश्रमणभृतः 'सबाओ पाणाइवायाओ वेरमणं
Jan Education Inter
For Private & Personal Use Only
libraryorg