________________
प्रतिक्रमणाध्ययने एकादश श्रावकप्रतिमा
आवश्यक- ११ । क्रमेण दर्शनप्रतिमा १ व्रतप्रतिमा २ छकादशप्रतिमावानुपासकः स्यात्तत्र प्रेष्यप्रयोगोऽन्येनाऽऽरम्भस्य करणमुद्दिष्ट- निर्यक्ति- स्तन्निमित्तकृत आहारः। भाष्यं-'सम्मइंसणसंकाइसल्लपामुक्कसंजुओ जो उ । सेसगुणविष्पमुक्को, एसा खलु होति पडिमा उ' दीपिका ॥१॥ यः शङ्का जिनवचनसन्देहस्तदादिशल्यविप्रमुक्तः सम्यग्दर्शनसंयुतःप्राकृतत्वाच्छब्दव्यत्ययः, श्राद्धस्त्रिकालपूजापर
चा इत्यनुक्तमपि सम्यक्त्वशुद्ध्यै ज्ञेयं । तु पुनः शेषगुणैर्वतसामायिकादिभिर्विप्रमुक्तः स्यादेषा खलु प्रथमा प्रतिमा १ । 'बिइया ॥८२॥
पुण वयधारी, सामाइयकडो य तइयया होइ । होइ चउत्थी चउद्दसि, अमिमाईसु दिवहेसु॥२॥ व्रतधारीति द्वितीया, यच्चूर्णी "तस्स णं एगंवा अणेगाई वा अणुवयाइ कयाई भवंति'२ । कृतसामायिकः श्राद्ध इति तृतीया ३, चतुर्थी चतुर्दश्यष्टम्यादिदिवसेषु । २ । 'पोसह चउत्विहंपी, पडिपुण्णं सम्म जो उ अणुपाले । पंचमि पोसहकाले, पडिमं कुणएगराईयं ॥३॥ पौषधं चतुर्विधमपि पूर्ण सम्यग्योऽनुपालयति, यच्चूर्णौ "चाउद्दसिद्वमुद्दिद्वपुण्णमासिणीसु, पडिपुण्णं पोसहं सम्मं, अणुपालिता भवति' ४ । पञ्चम्यां पौषधकाल एकरात्रिकी प्रतिमा कायोत्सर्ग कुर्यात । प्रतिमास्थोऽहतो निजदोषांश्चप्रतीकारं च ध्यायेत ।३। 'असिणाणवियडभोई, पगासभोइत्ति जं भणिय होइ । दिवसओ न रत्ति, मुंजे मउलिकडो कच्छ ण विरोहे' ||४|| स चाऽस्नातो विकटभोजीति प्रकाशभोजी स्यादिति यद्धणितं, ततो दिवसे सर्वाहारान् भुक्ते न तु रात्रौ । कृतमुकुल इति कोऽर्थः कच्छस्य न विशेषेण रोधो बन्धो मुत्कलकच्छ इत्यर्थः। ब्रह्मव्रतेऽनियमा, प्रतिबन्धो नेत्यर्थः ।४। 'दिय बंभयारि राई, परिमाणकडे अपोसहीएसुं। पोसहिए रतिमि य, नियमेणं बंभयारी य॥५॥ सा दिवा ब्रह्मचारी रात्री नियमान्मैथुनपरिमाणकृत् , पौषधिको रात्रावपीत्यादि देशपौषधनिवृत्यर्थ भणितं । ५।' इय जाव पंच मासा, विहरइ हु पंचमा भवे पडिमा।
॥८२॥
Jain Education Inter
For Private & Personal Use Only
arjanelibrary.org