________________
आवश्यक नियुक्तिदीपिका
प्रतिक्रमणाध्ययने नव ब्रह्मचगुप्तयः॥
॥८१॥
संजुत्ता दोण्हं पि दीवए मयणं । मयणेण दीवियाणं, नासइ धम्मस्स सन्नाहो"॥१॥ द्वयोः साधुस्त्रियोरपि मदनं दीपयेत । " इत्थीकहा विरुद्धा, थणनयणनियंबवयणलडहत्तं । विब्भमकडक्खहसिय, सोउं मयणुद्दओ होइ"॥२॥ स्वीकथा विरुद्धा यतः स्तनौ नयनं नितम्बः कटी वदनमेतेषां लटभचं चारुत्वं, विभ्रमः सौभाग्यगद्वदनादीनामन्यथा निवेशस्तं, कटाक्षान हसितं च वर्ण्यमानं श्रुत्वा मदनोदयः । " इत्थीमयलियसयणा-सणमि तप्फंसफंसणे जयणा । दूसेइ मणं मयणो, कुटुं जह फंसदोसेण" ॥ ३ ॥ स्त्रीमलिनीकृतशयानासने स्त्रीमुक्त इत्यर्थस्तस्याः स्त्रियः स्पर्शस्य स्पर्शने यतना निषेधोद्यमः कार्यों | यथा कुष्ठः स्पर्शदोषेण परान् दूषयति तथा मदनः स्त्रीस्पर्शन मनो दूषयेत् । " इंदियनिरिक्खणेणं, कडक्वविक्खेवथणनियं
वाणं । दिदि दितो खुब्भइ, अइबलिओ वम्महो चलइ" ॥ ४ ॥ इन्द्रियनिरीक्षणेन लिङ्गालोकनेन तथा कटाक्षविक्षेपस्तननितम्बानां विषये दृष्टिं ददत् क्षुभ्यत्यतिबली मन्मथश्चलति । “कुटुंतरंमि मिहुणं, रमइ रईरंजियं विचित्तेणं । उरचायकरुणसद्देण तेण दीविजए मयणो" ॥५॥ मिथुनं रत्या रागेण रञ्जितं विचित्रेण प्रकारेण रमते, उरोघाते हृदयास्फालने सति करुणशब्देन तेन मदनो दीप्यते । “जं पुव्वकीलियं रमणिसरसयं हसियललियसहरसियं । संभरइ ताव मयणो, विसइ धम्मझाणाओ"॥६॥ यद्रमण्या सह पूर्वक्रीडितं तथा हसितललिताम्यां हास्यलीलाम्यां सह रसितं सीत्कारादिना शब्दितं साधुः संस्मरति तावन्मदनो धर्मध्यानाद्विध्वंसयति । “भुजंतस्स पणीयं, अइनेहं सुक्कसंचयं कुणइ । सुक्कं दीवइ मयणं, मयणेण जइत्तणं कुतो" ॥ ७॥ अतिस्नेहं प्रणीतं वस्तु भुञ्जानस्य पुंसः शुक्रसंचयं करोति, 'जइत्तणं' यतित्वं कुतः। " अइमत्तभोयणेणं, तत्तो वाहिज्जए अणंगेणं । ऊणोयरिया उववाससंडिया जयइ पंचसरं" ॥८॥ अतिमात्रभोजनेन
॥८
॥
Jain Education Inter
For Private & Personal use only
N
aw.jainelibrary.org