SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 'पडि० सत्तहिं भय०' सप्तभयानां स्थानैर्भेदैः १८ । अट्ठहिं मय.' मदस्थानोऽतिचारस्तस्य 'मिच्छामि दुक्कडं' इति । सूत्रान्त्यपदेनेहाग्रेऽपि च सम्बन्धो मील्यः । ' इहपर०' गाथार्द्धम् इहपरलोयादाणमकम्हाआजीवमरणमसिलोए 'त्ति 'इहे 'ति-इहलोकभयं तच्च मनुष्यादेः सजातीयलोकान्मनुष्यादितः१। परलोकभयं मनुष्यादेः परस्मात् सिंहादितः २। आदानभयं चौरादिभ्यो द्रव्यस्य ३। अकस्माद्भयं बाह्यकारणाभावात्सहसाजातं ४ । 'आजीवे' त्याजीविकाभयं कथमाजीविका भाविनीति ५ । मरणभयं स्पष्टं ६ । अश्लोकभयमयशोभयं ७ । 'जाई 'त्यादि जाईकुलबलरूवे तवईसरिए सुए लाहे ॥१॥ जाति १, कुल २, बल ३, रूप ४, तपः ५, ऐश्वर्य ६, श्रुत ७, लाभ ८ मदाः । मातृवंशो जातिः, पितृवंशः कुलं ॥१॥ १९ । ' नववंभ ' ब्रह्म चर्यते पाल्यत इति ब्रह्मचर्य तस्य रक्षाकदाप्तिर्वृत्तिब्रह्मचर्यगुप्तिः । 'बस' ___ वसहिकहनिसिजिदिय, कुडुतरपुव्वकीलिएपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ॥ १ ॥ वसत्यादीनां नवानां वर्जनं नव ब्रह्मगुप्तयः स्युस्तत्र वसतिः स्त्रीपशुक्लीवयुक्तं स्थानं १ । कथा स्त्रीणां स्त्रीभिः सह वा IN एकैकेन वार्ता कामकथा च २ । निषद्याऽऽसनं स्वीयुक्तं प्राग्निविष्टस्त्रीकं च ३ । इन्द्रियालोको नृणां स्त्रीणां वा ४ । कुड्यान्तरं दम्पतीस्वापयुक्तभित्यन्तरं ५। पूर्वक्रीडितस्मृतिः ६ । प्रणीतं सुस्निग्धाहारः ७ । अतिमात्रोऽधिक आहारः ८। विभूषणा देहशोभाकृतिः ९॥ १४ ॥ एताभिर्गप्तिभिर्योऽतिचारस्तस्य मिथ्यादष्कृतं २० । अत्र क्षेपकगाथा:-" वसही इहत्थीहि Jain Education Inter For Private & Personal Use Only Alaw.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy