________________
प्रतिक्रमगाध्ययने षट् लेश्यास्वरूपं ॥
आवश्यक
बिइओ माणुस पुरिसे य, तइओ साउहे चउत्थे य । पंचमओ जुझंते, छटो पुण तस्थिमं भणइ ॥ ८ ॥ नियुक्ति- द्वितीयो मानुषान् हतेति वक्ति, तृतीयः पुरुषान् , चतुर्थः सायुधान् , पञ्चमो युध्यमानान् हत, षष्ठः पुनस्तत्रेदं दीपिका ॥ भणति ॥ ८॥'एक' ॥८ ॥
एकं ता हरह धणं, बीयं मारेह मा कुणह एवं । केवल हरह, धणंती, उवसंहारो इमो तेसि ॥ ९॥ ___ एकं तावद्धनं हरत, द्वितीयं मारयत, एवं मा कुरुत धनहरणमेव केवलं कुरुतेति, तथा तेषां षण्णामुपसंहारो निगमनं यथा ॥९॥'सो'
सव्वे मारेहत्ती, वह सो किण्हलेसपरिणामो । एवं कमेण सेसा, जा चरमो सुक्कलेसाए ॥ १०॥ या सर्व मारयतैवं भणति स कृष्णलेश्यायां वर्तते, एवं शेषाः क्रमेण नीलादिलेश्याः स्युर्यावच्चरमः शुक्ललेश्यायां | M॥१०॥ 'आदि'
आदिल्लतिणि एत्थं, अपसत्था उवरिमा पसत्था उ । अपसत्थासुं वट्टिय, न वट्टियं जं पसत्यासुं ॥ ११ ॥ अत्राऽऽद्याखिलेश्या अप्रशस्ता उपरिमाः प्रशस्ताः । यदप्रशस्तासु वर्तितं परिणामः कृतः प्रशस्तासु न वर्तितं ॥११॥ 'एस'
एसऽइयारो एयासु, होइ तस्स य पडिक्कमामित्ति । पडिकूलं वट्टामी, जं भणियं पुणो न सेवेमि ॥ १२ ॥ एष पूर्वोक्तोऽतिचार एतासु लेश्यासु स्यात तस्य प्रतिक्रमामीति यद्भणितं तत्राऽयं भावस्तस्यातिचारस्य प्रतिकूलं निन्दादिना वर्ते, न पुनस्तमतिचार सेवे १७ ॥ १२॥
॥८०॥
Jain Education Intern
For Private & Personal Use Only
jainelibrary.org