________________
भक्ष्यामः॥२॥'बिति'
बितिआह एहहेणं, किं छिण्णेणं तरूण अम्हंति ? | साहा महल्ल छिंदह, तइओ बेंती पसाहाओ ॥ ३ ॥ द्वितीय आहाऽस्माकमेतावन्मात्रेण महातरुणा छिन्नेन किं ? महती शाला छिन्या, तृतीयो ब्रूते प्रशाखां छिन्त ॥३॥ 'गोच्छे
गोच्छे चउत्थओ उण, पंचमओ बेति गेण्हण फलाई । छट्ठो बेंती पडिया, एएच्चिय खाह घेत्तुं जे ॥४॥ चतर्थः पुनर्गुच्छान् स्तबकरूपाणि छिन्त, पञ्चमको ब्रूते वृक्षापातयित्वाऽऽरुह्य च फलानि गृहीत, षष्ठः पतितान्येवैतानि गृहीत्वा खादत ॥ ४ ॥'दिद्वं'।
दिढतस्सोवणओ, जो बेति तरूवि छिन्न मूलाओ।सो वट्टर किण्हाए, सालमहल्ला उ नीलाए ॥ ५ ॥ दृष्टान्तस्योपनयो युक्तिः, मुलाच्छिन्तैतद्यो वक्ति स कृष्णायां लेश्यायां वर्तते, महतीं शाला छिन्तेति वक्ता नीलायां ॥५॥'हव'
हवइ पसाहा काऊ, गोच्छा तेऊ फला य पम्हाए । पडियाए सुक्कलेसा, अहवा अण्णं उदाहरणम् ॥ ६ ॥
प्रशाखां च्छिन्तेति वक्ता कापोतलेश्यः स्यात् , गुच्छान् छिन्तेति वक्ता तेजोलेश्यः, फलानि लातेति वक्ता पद्यायां. पतिcा तानि फलानि भक्षतेति वक्तुः शुक्ललेश्या । अथवाऽन्यदुदाहरणं स्याद्यथा ॥ ६ ॥'चोरा'
चोरा गामवहत्थं, विणिग्गया एगो वेति पाएह | जं पेच्छह सव्वं, दुपयं च चउप्पयं वावि ॥ ७॥ ग्रामवधार्थ ग्रामलण्टनार्थ षट् चौरा निर्गतास्तत्रैको ब्रूते यद्विपदं चतुष्पदं वाऽपि पश्यत तद्धत ॥७॥'विह।
For Private & Personal Use Only
Jain Education inte
Nww.jainelibrary.org