SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भक्ष्यामः॥२॥'बिति' बितिआह एहहेणं, किं छिण्णेणं तरूण अम्हंति ? | साहा महल्ल छिंदह, तइओ बेंती पसाहाओ ॥ ३ ॥ द्वितीय आहाऽस्माकमेतावन्मात्रेण महातरुणा छिन्नेन किं ? महती शाला छिन्या, तृतीयो ब्रूते प्रशाखां छिन्त ॥३॥ 'गोच्छे गोच्छे चउत्थओ उण, पंचमओ बेति गेण्हण फलाई । छट्ठो बेंती पडिया, एएच्चिय खाह घेत्तुं जे ॥४॥ चतर्थः पुनर्गुच्छान् स्तबकरूपाणि छिन्त, पञ्चमको ब्रूते वृक्षापातयित्वाऽऽरुह्य च फलानि गृहीत, षष्ठः पतितान्येवैतानि गृहीत्वा खादत ॥ ४ ॥'दिद्वं'। दिढतस्सोवणओ, जो बेति तरूवि छिन्न मूलाओ।सो वट्टर किण्हाए, सालमहल्ला उ नीलाए ॥ ५ ॥ दृष्टान्तस्योपनयो युक्तिः, मुलाच्छिन्तैतद्यो वक्ति स कृष्णायां लेश्यायां वर्तते, महतीं शाला छिन्तेति वक्ता नीलायां ॥५॥'हव' हवइ पसाहा काऊ, गोच्छा तेऊ फला य पम्हाए । पडियाए सुक्कलेसा, अहवा अण्णं उदाहरणम् ॥ ६ ॥ प्रशाखां च्छिन्तेति वक्ता कापोतलेश्यः स्यात् , गुच्छान् छिन्तेति वक्ता तेजोलेश्यः, फलानि लातेति वक्ता पद्यायां. पतिcा तानि फलानि भक्षतेति वक्तुः शुक्ललेश्या । अथवाऽन्यदुदाहरणं स्याद्यथा ॥ ६ ॥'चोरा' चोरा गामवहत्थं, विणिग्गया एगो वेति पाएह | जं पेच्छह सव्वं, दुपयं च चउप्पयं वावि ॥ ७॥ ग्रामवधार्थ ग्रामलण्टनार्थ षट् चौरा निर्गतास्तत्रैको ब्रूते यद्विपदं चतुष्पदं वाऽपि पश्यत तद्धत ॥७॥'विह। For Private & Personal Use Only Jain Education inte Nww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy