________________
प्रतिलिखति न प्रमार्जति स्थावरात्रसाश्च न रक्षिताः, अत्र प्रथमभङ्गरूपं पदं स्थावस्त्रसयोरेकत्वात्प्रशस्तं शेषाण्यप्रशस्तानि । एवं डगलकमपि सुप्रतिलिखितं सुप्रमार्जितं वा योग्य, सूर्यग्रामयोः पृष्ठिं न देयात् ॥ १४६-१४७ ॥ 'गुरु'
गुरुमूलेवि वसंता, अनुकूला जे न होंति उ गुरूणं । एएसि तु पयाणं, दूरंदूरेण ते होंति ॥ १४८ ॥ गुरुमले गुर्वन्तिकेऽपि ॥ १४८ ॥ इति पारिष्ठापनिकी गता। अत्र निषिद्धाचरणादिना योऽतिचारस्तस्मात्प्रतिक्रमामि । एतदेवाऽऽह-'पडिसिद्धाणं करणे, किच्चाणमकरणे पडिक्कमणं । असदहणे य तहा, विवरीय परूवणाए य' ॥१॥ प्रतिषिद्धानां दुर्ध्यानादीनां करणे, कृत्यानां शुभध्यानादिकार्याणामकरणे, जिनोक्तानामश्रद्धाने, विपरीतप्ररूपणायां च कृतायां प्रतिक्रमणं स्यात् । एभिः कारणैर्यत्र योतिचारस्तमात प्रतिक्रमामीति सर्वत्र सम्बन्धो ज्ञेयः। तत्र पञ्चभिः समितिमिः प्रतिक्रमामि, कोऽर्थः १ यत्पञ्च समितयः सम्यग् न पालितास्तस्य मिथ्यादुष्कृतं १५ ।
पडिक्कमामि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकारणं तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए | पम्हलेसाए सुक्कलेसाए। पडिक्कमामि सत्तहिं भयठाणहिं । अट्ठहिं मयठाणेहिं । नवहिं बंभचरगुत्तीहि ।
दसविहे समणधम्मे । एक्कारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणहिं ।
Jain Education Intel
For Private & Personal Use Only
Saniw.jainelibrary.org