________________
प्रतिक्रमगाध्ययने पारिष्ठाप| निकी नियुक्तिः॥
आवश्यकता
आभियोगिकविषकृतयोर्वस्वपात्रयोः खण्डित्वा त्यागः। मूलगुणाशुद्धे वस्त्र एको ग्रन्धिः पात्रेषु कर्णक एकरेखा कार्या। नियुक्ति
उत्तरगुणाशुद्धे वस्त्रे द्वौ ग्रन्थी पात्रे च द्वे रेखे, शुद्धे वस्त्रे त्रयो ग्रन्थयः पात्रे तिस्रो रेखाः। ततो बहिरेकान्तानापाते त्यागः । पात्रं दीपिका॥ तु पात्रवन्धरजस्त्राणाभ्यां, बन्धनाऽभावे तु दवरकेण बद्धोर्ध्वमुखं तथा स्थाप्यं यथा वायुप्रवेशाजीवोत्पत्तिर्न स्यात् , तद्वस्त्रादि
चेद् गृही लाति तथापि व्युत्सृष्टाधिकरणाः साधवः शुद्धाः । अन्यसाधुभिस्तु कारणादात्तं चेच्छुद्धं तदा यावज्जीवं भुज्यते । ॥ ७८॥ | अशुद्धं त्वन्यायां त्याज्यं ॥ १४४ ॥ 'नोउ ।
नोउवगरणे जा सा, चउठिवहा होइ आणुपुब्बीए । उच्चारे पासवणे, खेले सिंघाणए चेव ॥ १४५ ॥ नोउपकरणमुच्चारादि, तद्विषया या पारिष्ठापनिका, खेलो गलश्लेष्मा, सिंघाणो प्राणजः श्लेष्मा ॥१४५॥ 'उच्चा' 'पुढ' ।
उच्चार कुव्वंतो छाय, तसपाणरक्षणवाए । कायदुयदिसाभिग्गहे य, दो चेवऽभिगिण्हे ॥ १४६ ॥
पुढवि तसपाणसमुठ्ठिएहिं, एत्थं तु होइ चउभंगो। पढमपयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥ १४७ ।। इह कृम्यादिसंभवे लोकोपभोगाई मुक्ताऽन्यदच्छायायामुच्चारः कार्यः, वृक्षाभावे तूच्चारं कुर्वन्नुच्चारस्य स्वदेहेन त्रसप्राणरक्षार्थ छायां कुर्यात् , यावत्ते जीवाः परिणमन्ति । 'दुयेति स्थावस्त्रसभेदकायद्विकेऽग्रे गाथायां चतुर्भङ्गी वक्ष्यते, दिगभिग्रहश्च कार्यस्तत्र द्वे दिशावभिग्रहीयाद्यथा 'उभे मूत्रपुरीषे तु दिवा कुर्याद् उद्ङ्मुखः रात्रो दक्षिणतश्चैव तस्य चाऽऽयुने हीयते' । पृथ्व्यादिस्थावस्त्रसप्राणसमुत्थितै दैरत्र चतुर्भक्षी-प्रतिलिखति प्रमार्जति चैवं स्थावराश्च वसा रक्षिताः१। प्रतिलिखति न प्रमार्जति स्थावरा रक्षिता न त्रसाः २। न प्रतिलिखति प्रमार्जति त्रसा रक्षिता न च स्थावराः। न च
॥ ७८॥
JainEducation inted
For Private & Personal Use Only
Lalw.jainelibrary.org