________________
-
एगतमणावए अञ्चित्ते, धंडिले गुरुवइडे । आलोए तिण्णि पुंजे, तिट्ठाणं सावणं कुजा ॥ १४ ॥ अनापाते लोकदृष्ट्यापातरहित आलोके प्रकाशे शुद्धाहारस्य त्रीन् पुञ्जान् कुर्यात् । आधाकर्मादिमूलगुणदष्टे त्वेकमुत्तरगुपदष्टे त द्वाविति विशेषः, पूर्ववत् त्रिधा श्रावणं च कुर्यात् , गताऽऽहारपारिष्ठापनिका ।। १४० ॥' नोआ'
नोआहारमी जा सा, सा दुविहा होइ आणुपुब्बीए | उवगरणंमि सुविहिया !, नायब्वा नोयउवगरणे ॥ १४१ ॥ नोउपकरणं श्लेष्मादि ॥ १४१ ॥ 'उव'
उवगरणमि उ जा सा, सा दुविहा होइ आणुपुव्वीए । जाया चेव सुविहिया !, नायव्वा तह अजाया य॥ १४२ ॥ वस्वायुपकरणविषया जाताऽजाता च प्राग्वत् ।। १४३ ॥ अत्र परः प्राह-'जाया'
जाया य वत्थपाए, वंका पाए य चीवरं कुञ्जा । अज्जायवत्थपाए, वोच्चत्थे तुच्छपाए य ॥ १४३ ।। बनेपा जातापारिठापनिक कार्या, 'के ति मूलगुणदुष्टं वस्त्रमेकस्मिन् स्थाने वक्रं कृत्वोत्तरगुणदृष्टं तु स्थानद्वये वकं कृत्वा त्याज्यं । पात्रे तु मूलगुणदुष्ट एकं चीवरखण्डं कुर्यात् क्षिपेदित्यर्थः, उत्तरगुणदुष्टे तु द्वे । अजाता तु वस्त्रपात्रयोरेवं 'वोच्चत्थ' विपर्यस्तं ज्ञेयं, कोऽर्थः ? शुद्धं वस्त्रमृजु धार्य, पात्रं तुच्छं रिक्तं स्थाप्यं, अन्यकृतेयं गाथा । अत्र गुरुराह-नैवं युक्तं, वस्त्रचीवरयोरस्थिरत्वेन सदोषस्याऽपि शुद्धापत्तेः, परमेवं कार्य ॥ १४३ ॥ “दवि
दुविहा जायमजाया, अभिओगविसे य सुद्धऽसुद्धा य । एगं च दोण्णि तिण्ण य, मूलुत्तरसुद्धजाणट्ठा ॥ १४४॥ जाताजाता चेति पारिठापनिका द्विधा, तत्राऽऽभियोगिका विषकृता तथाऽऽधाकर्मादिनाऽशुद्धाच जाता, शुद्धा त्वजाता।
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org