SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आवश्यकता नियुक्तिदीपिका ॥ ७७॥ आहारंमि उ जा सा, सा दुविहा होइ आणुपुवीए । जाया चेव सुविहिया !, नायव्वा तह अजाया य ॥ १३६ ॥ प्रतिक्रम आहारे उपकरणादौ च, आहारविषया याऽसौ पारिष्ठापनिका सा द्विविधा, हे सुविहिताः। ज्ञातव्या, दोषाच्याज्याहारविषया INणाध्ययने पारिष्ठापनिका जाता १, शुद्धाधिकाहारविषया पारिष्ठापनिका अजाता २ ॥ १३५-१३६ ॥ 'आहा' पारिष्ठाप___ आहाकम्मे य तहा, लोहविसे आभिओगिए गहिए | एएण होइ जाया, वोच्छं से बिहीए बोसिरणं ॥ १३७ ॥ निकी आधाकर्मणि च तथा लोभात सिंहकेसरिखदाते, विषकृते आते, मक्षिकादिविपच्या ज्ञाते, आभियोगिकवश्यादिमन्त्र- निकिता संस्कृते आते, चेतोऽन्यथात्वादिलिङ्गज्ञाते सति, एतेनाऽऽधाकर्मादिदोषेण जाता स्यात् । 'से'तस्य विधिना व्युत्सर्जनं वक्ष्ये ॥ १३७ ॥ 'एग' एगंतमणावाए, अञ्चित्ते थंडिल्ले गुरुवइढे । छारेण अक्कमित्ता, तिठ्ठाणं सावर्ण कुजा ॥ १३८ ॥ एकान्ते विजनेऽनापाते श्वकाकादिजन्तुहपातरहितेऽचित्ते गुरूपदिष्टे स्थण्डिले क्षारेण भस्मनाऽऽक्रम्य संमिश्य विधा श्रीन वारान श्रावणं कुर्यादमुकदोषादिदं त्यज्यत इति निरूप्यते । अविधिज्ञेन तु न त्याज्यं । विष कृताभियोगिकयोरयं विधिः सयतनं कार्यः। आधाकर्मिकलोभात्तयोरप्ययमेव विधिर्विशेषस्तु वक्ष्यते ॥ १३८ । 'आय' आयरिए य गिलाणे, पाहुणए दुल्लहे सहसलाहे । एसा खलु अजाया, वोच्छे से विहीए वोसिरणं ॥ १३९ ॥ आचार्याद्यर्थे तथा दुर्लभे विशिष्टे द्रव्ये सति सहसा च तल्लामे जाते सतीत्यादिहेतोरधिकग्रहणं स्यादेषाजाता ॥ १३९ ॥ 'एग' GU॥ ७७॥ For Private & Personal Use Only Mww.jainelibrary.org Jain Education inte
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy