________________
'असौ कमपि प्रतीक्ष्यमाणोऽस्ति' । केनापि वाले दृष्टे वलन्ति, गता सचित्तासंयतपारिष्ठापनिका ॥ १३१ ॥ 'पडि'
पडिणीयसरीरछुहणे, वणीमगाईसु होइ अचित्ता । तोवेक्खकालकरणं, विप्पजहविगिचणं कुजा ॥ १३२ ।। प्रत्यनीकेन मृतशरीरक्षेपणे कृते, वनीपके वाऽऽगते मृते, आदिशब्दात्केनापि हत्वा तत्र त्यक्तेऽसंयतपारिष्ठापनिकाऽचित्ता स्यात् , तत्रोपेक्षा न कार्या तदैव बोलकरणं, चेत्कोऽपि नाऽऽयातस्तदा स्वयमसागारिकादो स्थाने विप्रजह्यात् । तद्वस्त्रादेविवेकं त्यागं च कुर्यात् , गताऽचित्तासंयतपारिष्ठापनिका ॥ १३२ ॥ ' णोम'
_णोमणुएहिं जा सा, तिरिएहिं सा य होइ दुविहा उ | सच्चित्तेहि सुविहिया ! अच्चित्तेहिं च नायव्वा ।। १३३ ॥
नोमनुजेस्तिर्यग्भिः पारिष्ठापनिका या सा द्विधा स्यात सचित्ततिर्यकपारिष्ठापनिकाचित्ततिर्यकपारिष्ठापनिका च | ॥ ३३ ॥ 'चाउ'
चाउलोयगमाईहिं, जलचरमाईण होइ सञ्चित्ता। जलथलखहकालगए, अचित्ते विगिचणं कुज्जा ॥ १३४ ॥ तन्दुलोदकादिभिर्जलचरादीनां पारिष्ठापनिका स्यात, कोऽर्थः ? तन्दुलाम्बुना सह मत्सो मण्डूकी वा समेतौ तौ चाल्याम्बुना सह सचित्ते जले नयेत । मण्डूकी स्वयं जले याति मत्स्यस्तु क्षिप्यते । 'जले 'त्यादि जलस्थलखगेषु कालगतेष्वचित्तनोमनुजपारिष्ठापनिका स्यात्कोऽर्थः ? विहगादिना मृतमत्स्योदरकाकादावानीते विवेकं त्यागं कुर्यात् ॥ १३४ ॥ गता | त्रसप्राणपारिष्ठापनिकाऽथ नोत्रसपारिष्ठापनिका 'नोत' 'आहा'
नोतसपाणेहिं जा सा, दुविहा होइ आणुपुवीए | आहारंमि सुविहिया !, नायव्वा नोअआहारे ॥ १३५ ॥
Jain Education Intel
For Private & Personal use only
Swiainelibrary.org