SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter ऽन्त्यवन्दने केवलं लब्धम् । यद्यपि केवली अज्ञातः पूर्वं वृद्धोपचारं करोत्यत्र तु प्रागुपचाराभावात्तैर्विनयो न कृतः १ । क्षुल्लकः सुलक्षणो गुरुणाऽन्तकाले सूरिः कृतः । सर्वैर्मान्यः स्थविरान्ते पठन् मोहोदयात् साधुषु भिक्षागतेषु द्वितीयेन जलमानाय्य मात्रकं लात्वा भग्नपरिणामो व्रजन् वने विश्रान्तो शंखरप्रायं बद्धपीठं खेजडमर्चन्तं जनं दृष्ट्वा दध्यौ - अहो ! भव्येष्वपि द्रुषु सत्सु पीठचितिभावाद्वृद्धार्ग्यत्वाच्चायं पूज्यते, तथा अन्यबहुश्रुतराजसुतसाधुष्वप्यहं निर्गुणोऽपि गुरुमान्यत्वाद्रजोहरणादिचितिमत्वाच्च पूज्योऽभूवं इति निवृत्तः स्थाने समेते वृद्धायालोच्य प्रायश्चित्तं ललौ, तस्यादौ द्रव्यतः पश्चाद्भावतश्चितिः २ । कृष्णस्य १८,००० साधूनां द्वादशावर्त्तवन्दनं ददतो भावतः कृतिकर्म्म । वीरकोलिकस्य तु कृष्णभक्त्या ददतो द्रव्यतः । कृष्णः श्रान्तो जिनं जगौ ३६० रणैर्न श्रान्तः, अर्हन्नाह - क्षायिकसम्यक्त्वार्हच्चे आर्जिषातां यदा वांहिर्विद्धस्तदा निन्दा गर्हाभ्यां सप्तम्या भ्रुवो बद्धमायुरुद्वेष्टमानेन तृतीया कृता । यद्यायुरधरिष्यत्ततः आद्यक्ष्मामकरिष्यत् अन्ये तु वन्दनेनेति ३ । द्वयोः सेवकयोर्विवदतो राजकुलं यातोः साधुर्मिलितः, एकेन भक्त्या प्रदक्षिणया नतोऽन्येन तु वितर्केण । आद्यस्य जयो भावपूजा चादन्यस्य त्वन्यथा ४ | पालकोऽभव्यः, शाम्बो भव्यः, इमौ सुतौ कृष्णेनोक्तौ ' पूर्व श्रीनेमिवन्दकायेप्सितं दास्ये ' । शाम्बेन शयनादुत्थाय गृहे एव भक्त्या नतः । अन्येन तु लोभात्समवसृतौ गत्वा नतः, केनादौ नतः १ इति कृष्णेनोक्तोऽर्हन्नाह भावतः शाम्बेन द्रव्यतोऽन्येन, ततः शाम्बस्येप्सितं दत्तं । पश्चैते दृष्टान्ताः कृतिकर्म्मणि सामान्यतो वन्दनके ज्ञातव्याः स्युः ॥ १११२ ॥ अथ कस्येति द्वारं । तत्र हिताऽप्रवृत्तिरहितप्रवृत्तिर्महादोषायेति येषां न कर्तव्यं तानाह - ' असं " " For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy