________________
वन्दनाध्ययने नवद्वाराणि।
आवश्यक सन्मनोवाकायव्यापारः, विनयः प्रणामादिः, तयोः कर्म ४-५ । एते पञ्च सामान्यतो वन्दनपर्यायाः । 'वै च तु एव वा' नियुक्ति
शब्दाः पादपूरणसमुच्चयाद्याः सर्वगाथासु स्वबुद्ध्या यथासम्भवं ज्ञेयाः । अथ वक्ष्यमाणाणि नवद्वाराणि-कस्य १, केन २, दीपिका ॥
कदा ३, कतिकृत्वः कति वारान् वन्दनं कर्त्तव्यं ४, वा समुच्चये ॥ १११० ॥ ' कइ' ॥१॥ कइओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धाकइदोसविप्पमुक्कं,किइकम्मं कीस कीरइ वा?॥११११
___कत्यवनतं कतिवारान् वन्दनेऽवनतं इपन्नमनं स्यात् ५, कति शिरः, अत्र कति शिरांसि कतिवारान् वा शिरोनामनं ६, - कतिभिर्वावश्यकैः शुद्धं ७, कतिदोषविप्रमुक्तं ८, कस्माद्धेतोः ९ कृतिकर्म क्रियते ॥ ११११ ॥ वन्दनादीनि द्विधा-द्रव्यतो
भावतश्च । द्रव्यतोऽनुपयुक्तस्य सम्यग्दृष्टेः, भावतस्तूपयुक्तस्य, तेषु क्रमाद् दृष्टान्ताः 'सीय' | सीयले खुड्डए कण्हे, सेवए पालए तहा । पंचेते दिटुंता, किइकम्मे होंति णायवा ॥१११२॥
राज्ञः सुतः शीतलः प्रव्रज्य मूरिर्जातस्तत्स्त्रसा केनचिद्राज्ञोढा, तत्पुत्राः ४ अन्यत्र प्रव्रज्य बहुश्रुता जाताः, गुरुं पृष्ट्वा मातुलं नन्तुकामाः पुरे गता विकालत्वादहिःस्थाः मध्ये व्रजता श्राद्धेन सूरीन् दीक्षितभागिनेयागमनं ज्ञापितवतः, रात्री शुभाशयात केवलज्ञानं । प्रातः सूरयः सूत्रपौरुषी ततोऽर्थपौरुषी चिरं निर्माप्य तद्देवकुलं गताः। ते तु वीतरागा नादरं कुर्वते । मूरिणा दण्डकोऽस्थापि । प्रतिक्रम्यालोच्याह ' कुतो वन्दे ?' ते आहुर्यतो रुचिः, ततो रोषात्सर्वान् वन्दित्वोत्थितस्तैरूचे 'आर्य! द्रव्यतो वन्दिता भावतो वन्दस्व' । तेन 'किमिदमपि वित्थेत्यादि प्रश्ने ज्ञानिनो ज्ञात्वा स्वनिन्दया भावतो
॥१॥
Jan Education
For Private & Personal Use Only
www.janelibrary.org