SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ . ॥ अहम् ॥ आचार्यश्री विजयदानसूरीश्वरगुरुभ्यो नमः श्रीमद् माणेक्यशेखरसूरीश्वरविरचिता आवश्यकनियुक्तिदीपिका-द्वितीयो विभागः -~~- ~ अथ तृतीयं वन्दनाध्ययनम् अथ वन्दनाध्ययनं । प्राक् सामायिकदेष्टणां स्तव उक्तोऽत्र तु सामायिकगुणवतां सलिङ्गानां प्रतिपत्तिरुच्यते यथा । | 'सामाइए ठियस्स जहा तित्थगरा पुञ्जा' मान्याश्च तथा गणधरा इति । 'बंद' वंदणचिइकिइकम्मं पूयाकम्मं च विणयकम्मंच। कायव्वं कस्स व केण, वावि काहे व कइखुत्तो॥१११०॥ ___ वन्दनं योगत्रयव्यापारेण नमनं १। चितिद्रव्यतो धर्मध्वजाद्यादानं भावतो रत्नत्रयादानं २। कृतिरावर्त्तादिकरणं ३। कर्मशब्दस्य प्रत्येकं योजनात् वन्दनस्य, चितौ सत्यां कृतेश्च कर्म वन्दनकर्म १, चितिकर्म २, कृतिकर्म ३ । पूजा Jain Education inte For Private & Personal Use Only INow.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy