SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ खमणे य असज्झाए, राइणिय महाणिणाय नियगा वा । सेसेसु नस्थि खमणं, नेव असज्झाइयं होइ ॥ १२४ ॥ क्षपणमुपवासोऽस्वाध्यायश्च कार्यश्चेद्रत्नाधिकः मूरिमहानिनाद इति महाजनज्ञातो वा मृतो निजकाः स्वजना वा तस्य सन्ति, शेषेषु साधुषु मृतेषु क्षपणानध्यायौ न भवतः, द्वार १६॥ १२४ ॥ 'अब अवरज्जुयस्स तत्तो, सुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायव्वा, सुहासुहगइनिमित्तट्ठा ॥ १२५ ॥ 'अवरज्जयस्स 'अपरेचवि द्वितीयाहेऽवलोकन कर्त्तव्यं शुभाशुभगतिज्ञानरूपनिमित्तार्थ, तच्च सूरेमहर्दिकस्याऽनशनिनो | महातपसो वा, ॥ १२५ ॥' दि' जं दिसि विकड्डियं खलु, सरीरयं अक्खुयं तु संविखे । तं दिसि सिवं वयंती, सुत्तत्थविसारया धीरा ॥ १२६ ॥ शरीरं यस्यां दिशि विनिष्काशितं खलु अक्षतं च तिष्ठेत्तस्यां दिशि शिवं सुभिक्षादि वदन्ति । यावदिनं चाऽक्षतं तिष्ठेत्तावर्षाणि सुभिक्षं ॥ १२६ ।। ' एत्थ' पत्थ य थलकरणे, विमाणिओ जोइसिओ वाणमंतर समंमि । गड्डाए भवणवासी, एस गई से समासेण ॥ १२७ ॥ व्यवहाराद्गतेरवलोकनं, थल(शव)त्यागस्थण्डिले स्थूलकरण उन्नतभुवि दृष्टायां वैमानिकः, समभुवि ज्योतिय॑न्तरश्च । गड्डायां गर्तायां ॥ १२७ ॥ 'एसा' एसा उ विही सव्वा, कायव्वा सिमि जो जहिं वसइ । असिवे खमण विवही, काउस्सगं च वजेज्जा ॥ १२८ ॥ एष द्वारगाथाद्वयोक्तो विधिर्यः साधुर्यत्र क्षेत्रे वसति तेन शिवे प्रान्तदेवतोपसर्गवर्जिते काले कर्तव्यः । अशिवे त्ववज्ञा Jain Education a l For Private & Personal Use Only www.nelibrary or
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy