________________
आवश्यक नियुक्ति- दीपिका ॥
प्रतिक्रमगणाध्ययने
पारिष्ठाप| निकी नियुक्तिः॥
का
॥७५ ॥
योगवृद्धिः कार्या, यथा नमस्कारकर्तुः पौरुषी पौरुषीकर्तुः पुरिमार्ध इत्यादि, सति सामर्थ्य आचाम्लां यावदशक्तावेकाशन- मपि, द्वार ११ ॥१२० ॥ 'गिह्न'
गिह्वइ णाम एगस्स, दोण्हमहवावि होज सव्वेसि | खिप्पं तु लोयकरणं, परिणगणभेयबारसमं ॥ १२१ ॥ एकस्य द्वयोरथवा सर्वेषां नाम गृह्णाति तेषां क्षिप्रं लोचकरणं, 'बारसमंति' द्वादशं 'परिण 'त्ति प्रत्याख्यान देयमक्षमस्य दशमषष्ठचतुर्थादि । गणभेद इति ते गणात् कियत्कालं निष्कास्यन्ते, एवमकुर्वतोऽसामाचारी, द्वार ॥१२१॥ 'जो ज' |
जो जहियं सो तत्तो, नियत्तइ पयाहिणं न कायव्वं । उट्ठाणाई दोसा, विराहणा बालबुट्टाई ॥ १२२ ॥ यो यत्र वामे दक्षिणे वा स्यात् स तत एव निवर्तेत, सर्वप्रदक्षिणं न कर्तव्यं, उत्थानादयो दोषा बालवृद्धादीनां विराधना च, द्वार १३ ॥ १२२ ॥ 'उद्या'
उट्ठाणाई दोसा उ, होति तत्थेव काउसगंमि । आगम्मुवस्सयं गुरुसगासे विहीए उस्सग्गो ॥ १२३ ॥
तत्रैव स्थण्डिले क्रियमाण उत्थानादयो दोषाः स्युः। ततो ग्राममागम्य, चैत्यं गत्वा, नत्वा शान्त्यै अजितशान्तिस्तवो गुण्यः। तिन्नि वा थुईओ परिहायन्ति उकड्डिअंति', ततो गुरुपार्श्वमेत्याऽविधिपारिष्ठापनिकी उत्सर्गः कार्यः सप्तविंशत्युच्छ्वासः, एप वृद्धसम्प्रदायः । आचरणा पुनः-'उम्मत्थयरयहरणेणं किर गमणागमणं आलोइजइ ततो इरियावहिया पडिकमिजह तओ चेइयाइ वंदित्तेत्यादि सिवे विही असिवे न कीरइ' । 'उम्मत्थये 'ति दसिका अग्रतः क्रियन्ते, वसतिस्थैविण्मूत्रखेलमात्राणि त्याज्यानि स्थानं प्रमाज्य, द्वार १४ ॥ १२३ ॥ ‘खम'
॥ ७५॥
Jain Education inte
For Private & Personal Use Only
O
ww.jainelibrary.org