________________
आवश्यक
निर्युक्ति
दीपिका ॥
|| 08 ||
Jain Education Inter
त्रयाणां वक्ष्यमाणानां ।। ११३ ।। ' उव '
उवरिं आयरियाणं, मज्झे वसहाण हेट्ठि भिक्खूणं । तिहपि रक्खणट्ठा, सव्वत्थ समा उ कायव्वा ॥ ११४ ॥ समाः प्रस्तार्याः ॥ ११४ ॥ ' , जत्थ
जत्थ य नत्थि तणाई, चुण्णेहिं तत्थ केसरेहिं वा । कायव्वोऽत्थ ककारो, हेट्ठ तकारं च बंधेज्जा ॥ ११५ ॥ तृणाभावे तत्र चूर्णैर्नागकेसरैर्वाऽछिन्नधारया भावे वा लेपादिभिरपि ककारः कर्तव्योऽधस्वकारं बध्नीयात्, द्वार ८ ॥ ११५ ॥ ' जाए '
जाए दिलाए गामो, तत्तो सीसं तु होइ कायव्यम् । उद्वैतरक्खणत्था, एस विही से समासेणं ॥ ११६ ॥ rai दिशि ग्रामस्तस्यां दिशि परिष्ठापयद्भिः शीर्ष कार्य, वसतेरपि निष्कासयद्भिः पूर्व पादौ पञ्चाच्छीर्षं निष्कास्यं, उडिं' किमर्थमुत्तिष्ठतो रक्षणार्थं कोऽर्थवेदुत्तिष्ठेत्तदा तस्यामेव दिशि याति, द्वार ९ ॥ ११६ ॥ ' चिन्ह '
चिट्ठा उबगरणं, दोसा उ भवे अधिकरणमि । मिच्छत्त सो व राया, व कुणइ गामाण वहकरणं ॥ ११७ ॥ चिह्नार्थं यथास्थानमुपकरणं रजोहरणं मुखपोत्तिवोलरूपं तत्पार्श्वे स्थाप्यमचिह्नकरणे दोषा आज्ञामङ्गादयः । स च देवो जातः साधुलिङ्गमदृष्ट्वा मिथ्यात्वं गच्छेत् । यथोजयिनीश्राद्धो बौद्धलिङ्गमृतो देवो जातः, स्वेदेहे बौद्धलिङ्गं दृष्ट्वा मिथ्यात्वं गतः, राजा वाऽनुपलक्षितं मृतं वीक्ष्य केनाऽप्यसौ हत इति ग्रामाणां वधकारणं कुर्यात् ।। १७ ।। ' वस , सहि निषेण साही, गाममज्झे य गामदारे य । अंतरउज्जाणंतर, निसीहिया उट्ठिए वोच्छं ॥ ११८ ॥
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
पारिष्ठाप
निकी निर्युक्तिः ॥
॥ ७४ ॥
www.jainelibrary.org