SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सयभिसया भरणीओ, अद्दा अस्सेस साइ जेट्ठा य । एए छ नक्खत्ता, पनरसमुहुत्तसंजोगा ॥ १०९ ॥ आषाढा पूर्वाषाढोत्तराषाढा, 'मह' मघा । एषु नक्षत्रेषु यथोक्त विध्यकरणे सामाचारीदोषः । 'अकरणे अन्ने दो कडेइ' इत्यादिचूर्युक्तदोषाश्च द्वार ५॥ १०७-१०९॥ 'सुत्त' सुत्तत्थतदुभयविऊ, पुरओ घेत्तूण पाणय कुसे य । गच्छइ य जउड्डाहो, परिट्ठवेऊण आयमणम् ॥ ११ ॥ सूत्रार्थयोस्तदभयस्य विज्ञो मात्रकेण सहाऽसंसृष्टं पानीयं तथा चतुरंगुलाधिकहस्तमानान् समच्छेदेन अन्योन्यासम्बन्धान कुशांश्च गृहीत्वा पुरतो( पृष्ठतो )ऽस्पृशद् (ऽपश्यन्) गच्छति, कुशाभावे केशराणि चूर्णानि वा गृहणाति, येन प्राक स्थण्डिलं दृष्टं स्यात् । परिष्ठाप्य याड्डाहः स्यात्तदाचमनं कार्य, कोऽर्थः १ चेत्सागारिकस्तदा यैव्यूढं ते करांहीन धावित्वाऽऽचमन्ति । आचमनग्रहणेन यथा २ उड्डाहो न स्यात्तथा २ स्नानादि कार्य, द्वार ६॥११०॥'थंडि' थंडिलवाघाएणं, अहवावि अणिच्छिए अणाभोगा । भमिऊण उवागच्छे, तेणेव पहेण न नियत्ते ॥ १११ ॥ स्थण्डिलस्य जनाकीर्णत्वादिव्याघातेनाऽथवाऽनाभोगात् स्थण्डिलेऽतिक्रान्ते भ्रान्त्वा स्थण्डिलमप्रदक्षिणय्य तस्मिन स्थण्डिल उपागच्छेयुस्तेनैव पथा न निवर्तन्तेऽन्यथाऽसामाचार्युत्थानादिदोषाः, द्वार ७॥१११ ॥'कुस' कुसमुट्ठी एगाए, अन्वोच्छिण्णाइ एत्थ धाराए । संथारं संथरेज्जा, सव्वत्थ समो उ कायम्बो ।। ११२ ॥ तत्र स्थण्डिले प्रमाणं एकया कुशमुष्ट्याछिन्नधारयेत्यादि ॥ ११२ । 'विस' विसमा जइ होज तणा, उवरि मज्झे व हेट्टओ वावि । मरणं गेलण्णं वा, तिण्हंपि उ निहिसे तत्थ ॥ ११३ ॥ Jain Education in 14 For Private & Personal Use Only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy