________________
आवश्यक नियुक्तिदीपिका
प्रतिक्रमणाध्ययने पारिष्ठापनिकी नियुक्तिः॥
स्थाने 'हत्थउडे' त्ति हस्तपुटेन कायिकी लात्वा सिञ्चति । अच्छेदनादावाज्ञादयो दोषाः ॥१०-२॥ यतः 'अन्ना'
अन्नाविट्ठसरीरे, पंता वा देवया उ उढेजा। काइयं डब्बहत्थण, मा उढे बुज्झ गुज्झया ! ॥ १०३ ॥ अन्याविष्ठे व्यन्तराधिष्ठे शरीरे छलः स्यात् , प्रान्ता प्रत्यनीका देवता वा शरीरं प्रविश्योत्तिष्ठेत् , ततश्छेदादि कार्य ! एवमप्युत्थाने 'डब्ब०' वामहस्तेन कायिक्या सिक्त्वोच्यते ' मा उढे 'त्यादि, हे गुह्यक व्यन्तर ? बुध्यस्व मा संथाराओ उद्देहि, यद्येवं कुर्वतामपि ॥ १०३ ॥ वित्ता दोन्नि
वित्तासेज हसेजा व, भीमं वा अट्टहास मुंचेज्जा । अभीएणं तत्थ उ, कायश्च विहीए वोसिरणं ॥ १०४ ॥
दोन्नि य दिवड्डखेत्ते, दब्भमया पुत्तला उ कायव्वा । समखेत्तंमि उ एक्को, अवड्ढऽभीए ण कायव्वो ॥ १०५ ॥ वित्रासयेदित्यादि, तत्राऽभीतेनेत्यादि । इह यदा मृतस्तदा करांही सरलौ क्रियेतेऽही मिल्येते, मुखे मुखपोतिबध्यात्, द्वार ४ । व्यर्धक्षेत्रे पश्चचत्वारिंशन्मुहूर्तमाने क्षेत्रे द्वे दर्भमये, समक्षेत्रे त्रिंशन्मुहूर्त एकः, अपार्द्ध पञ्चदशमुहूर्तेऽभिजिति च न कार्यः ॥ १०४-५॥ 'तिण्णे'
तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ १०६ ॥ पञ्चचत्वारिंशन्मुहर्तानि ९० घटिकाश्चन्द्रेण सह संयोगं कुर्युः ॥ १०६ ॥ 'अस्सि' तह "सय'
अस्सिणिकित्तियमियसिर, पुस्सो मह फग्गु हत्थ चित्ता य । अणुराह मूल साढा, सवणधणिट्ठा य भद्दवया ।। १०७ ।। तह रेवइत्ति एए पन्नरस हवंति तीसइमुहुत्ता । नक्खत्ता नायव्वा, परिवणविहीय कुसलेणं ॥ १०८ ॥
dl॥७३॥
Jain Education inte
For Private & Personal Use Only
T
w w.jainelibrary.org